पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/५१३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋग्वेदे समाध्ये [ अ६, ४, २८. [ ५७ ( १ ) ] मेष्यः काण्य ऋषिः | अश्विनौ देवता विटुप् छन्दः । यु॒वं दे॑वा क्रतु॑ना पुर्व्येण॑ यु॒क्ता रथे॑न तवि॒षं य॑जत्रा | आग॑च्छतं नातत्या॒ शची॑भिरि॒दं तृतीयं॒ सव॑नं पित्राथः ॥ १ ॥ यु॒त्रम् । दे॒षा॒ा । क्रतु॑ना । पुर्व्येण॑ । युक्ताः | रवैन | तवि॒षम् | य॒जना । आ । अ॒ग॒च्छ॒तम् 1 न॒स॒त्या । शची॑भिः । इ॒दम् 1 घृ॒तय॑म् । सत्र॑नम् । पि॒वा॒ाध॒ः ॥ १ ॥ यु॒वा॑ दे॒वासयं॑ एकाद॒शास॑ः स॒त्याः स॒त्यस्य॑ ददृशे पु॒रस्ता॑त् । अ॒स्माकै य॒ज्ञं सर्वनं जुपाणा पात सोम॑मश्विना दीर्घमी ॥ २ ॥ यु॒वाम् । दे॒वाः । ञय॑ः। ए॒क॒ाद॒शस॑ः । स॒त्याः । स॒त्यस्ये॑ । द॒दृशे | पु॒रस्ता॑त् । अ॒स्माक॑म् । य॒ज्ञम् । सर्व॑नम् ॥ जाणा । पातम् । सोम॑म् | अ॒स्त्रि॒ना । दीय॑ना॒ इति॒ दीद॑ऽअनी ॥ प॒नाथ्षं॒ तद॑श्विना कृ॒तं वौ घृष॒भो दि॒वो रज॑सः पृथि॒व्याः । स॒हस्रं शंसा॑ उ॒त ये गवि॑ष्ट॒ सर्वां इत् ताँ उप॑ पाता पिच॑ध्यै ॥ ३ ॥ प॒नाय्य॑म् । तत् । अ॒श्वना॒ा । कृ॒तम् 1 वा॒म् । वृ॒प॒भः । दि॒वः 1 रज॑सः । पृथि॒व्याः । स॒हस्र॑म् । शंसः॑ः । उ॒त । ये । गोऽईटौ । सन् | इत् । तान् | उप॑ | वि॒तु | पिप्पै ॥ ३ ॥ 1 अ॒यं वाँ भागो निहि॑तो यजत्रे॒मा गिरौ नास॒त्योप॑ यातम् । पिच॑ते॒ सोम॒॒ मधु॑मन्तम॒स्मे प्रास्त्रांस॑मत्रतं॒ शची॑भिः ।। ४ । अ॒यग् | बाग | भागः । निऽर्हितः । यजत्रा | इ॒माः । गिरः । स॒त्य । उप॑ । त॒म् । पिब॑तम् । सोम॑म् । मधु॑ऽमन्तम् । अ॒स्मे इति । प्र । श्वांस॑म् । अत्रत॒म् । शची॑भिः ॥ ४ ॥ इति षष्ठाष्टके चतुर्थाध्याये मष्टाविंशो वर्गः ॥ [५८ ( 10 ) ] मेध्य: काण्ड ऋषिः | विश्वे देवा देवता, प्रथमाया अविनोबा त्रिष्टुप् छन्दः । पत्विज बहुधा क॒ल्पय॑न्त॒ः सचे॑तसो य॒ज्ञमि॒मं वह॑न्ति । पो अ॑नूचानो ब्रा॑ह्म॒णो युक्त आ॑स॒त् का स्वि॒द् तत्र॒ यज॑मानस्य सं॒वित् ॥ १ ॥