पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/५१७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[ अ ६, अ४, ग ३२ २७६८ ऋग्वे समाप्ये अन्नघम् । आ । वहु । उश॒त । य॒वष्टषु । दे॒वान् | अज । वी॒तये॑ । अ॒भि । प्रयति । सुडधिंता । आ । यसो इति॑ | गृ॒ह । मन्द॑स | धी॒तिऽर्भ । हि॒त ॥ ४ ॥ 1 1 चेट० अद्रोघम् मां प्रति भी वह फामयमानानू युयतम | देशन अनघत दीप्यमान ! हवियो भक्षणाय | अभि आग सुनिािनिइति वासति । मन्दस्व कर्ममि दमे निद्दित ॥ ४ ॥ A त्वमित् स॒प्रथा॑ अ॒स्यने॑ त्रातऋ॒तस्कृचिः | त्वां विप्रा॑सः समिधान दिव॒ आ वि॑वासन्त वे॒धसः॑ ॥ ५ ॥ त्वम् । इत् । स॒ऽप्रथा॑ । अ॒सि॒ | अने॑ । नातु (ऋऋ॒त । कुन । लाम् । विप्रा॑स । स॒मऽइ॒धा॒न॒ | दीदिनु आ | विवासन्ति । वे॒धस॑ ॥ ५ ॥ वेङ्कट० लम् एव सर्वत शृयुतमः भवसि अन्ने । रक्षित ! सायभूत क्रान्तप्रशः । त्वाम् मेधाविन हे समिध्यमान ! दोस" परिचरन्त्रि विधानाः कर्मणाम् ॥ ५ ॥ इति मष्टाष्टके चतुर्थाध्याये छाति वर्गः ॥ । शोच॑ शोचिष्ठ दीदि॒हि वि॒शे मयो॒ रास्य॑ स्तोत्रे म॒हाँ अ॑सि । दे॒वानां॒ शर्म॑न् मम॑ सन्तु॒ सू॒रय॑ः शत्रूपाह॑ स्व॒नय॑ः ॥ ६ ॥ शौन्च॑ । शो॑च॒ष्ठ । दी॑दि॒ह । वि॒शे । मये॑ । राश्वं॑ | स्तो॒त्रे | म॒हान् । अ॒सि॒ । दे॒वाना॑म् । शर्म॑न् । मम॑ । सन्तु॒ | सुरये | श॒सह॑ | सुअन्नप॑ ॥ ६ ॥ वेङ्कट शोन है स्वशोधित दोषय प्रजा सुख देहि धनं सोने गद्दान् एवम् अस | देवै से सुखे मम भवन्तु स्तोतार शत्रूणामभिमविचार शोभनामिका ॥ ६ ॥ यथा॑ चित् वृ॒द्धम॑त॒समग्ने॑ सं॒जु॒वो॑सि॒ क्षमे॑ । ए॒वा द॑ह मित्रमो यो अ॑स्य॒ध्रुग् दुर्मन्मा कञ्च॒ येन॑ति ॥ ७ ॥ यथा॑ । चि॒त् 1 बृद्धम् । अ॒त॒सम् 1 ओमे॑ । स॒म्ऽज्वै॑सि । क्षणि॑ । ए॒व । द॒ष्ट॒ । मि॒त्र॒ऽमूह॒ । य । अ॒स्मि॒ऽनुक् । दु॒ ऽभन्म | क च॒ । येन॑म ॥ ७ ॥ बेट० गया प्रवृद्धम् अतसम् वृक्ष शुष्कम् अमे। सजूर्वसि । जूर्वेतिहिंसाकर्मा | सन्दहसि वृथिव्या } 3. बन्दसरं मूको. २-२. मनुख चमैगि गूको. ३. नितिम् मूको, ५ ठार मूको, ६-६ नास्ति गूको ७०७. अनस पृष्ठ मूको ४ दीप्ति सूको