पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/५१८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू ६०५ मे ८ ] अधर्म मण्डलम् २७९९ वर्तमानम् । एवम् दह हे मित्रपूजयितः ! | यः अस्माकं दोग्धा दुर्बुदिः कश्चिद् कामयते द्रोग्धुम् अस्मान् इति ॥ ७ ॥ मा नो॑नो॒ मय र॒पवे॑ रस॒स्विने॒ माघशँसाय रीरधः | असे॑धद्भिस्त॒रणि॑भिर्य॑विष्ठ्य शि॒वेभि॑ः पाहि पा॒युभि॑ः ॥ ८ ॥ मा । नः॒ । मय । द्वि॒पवे॑ ॥ र॒क्षस्विने॑ । मा | अ॒घशंसाय । रोरधः । अप्सैधत्ऽभिः । त॒र्‌राणि॑ऽभिः । य॒वि॑ष्ठय॒ । शि॒वेभि॑ः । पि॑हि॒ । प॒यु॒ऽभि॑ः ॥ ८ ॥ बेङ्कट० मा अस्मान. मनुष्याय हिंसिके बलवते माघ स्नाय वहाॅ नय। 'हाक्षीणैः क्षारकै: युवतम! कल्याणैः पाहि पालनैः ॥ ८ ॥ पा॒हि नो॑ अग्न॒ एक॑या पा॒ायु॑ने॒त द्वि॒तीय॑या । प॒ाहि गृ॒भि॑स्त॒सृभि॑रू॒र्जां पते॑ प॒हि च॑त॒सृर्गेसो ।। ९ ।। प॒हि॑ि । नः॒ः । अ॒ग्ने॒ । एक॑या । पा॒हि । उ॒त । द्वि॒तीय॑या । प॒हि॑ि । वैःऽभिः । ति॒सृऽभि॑ः । ऊर्जाम् । पते॒ । प॒ाहि॑ । च॒त॒सृऽभि॑ः । य॒सो इति॑ ॥ ९ ॥ चेङ्कट० अस्मान, अन्ने। एकया विश ऋचा पाहि उत द्वितीयया | पाहि गौगिंः तिसृभिः च नांपते पाहि चतसृभिः च वासमितः ! ॥ ९ ॥ पा॒हि विश्व॑स्माद॒क्षसो॒ अरा॑ज्ः प्र स्म॒ वाजे॑षु नोऽव । त्वामिद्ध नेदि॑ष्ठं दे॒वता॑तय आ॒पि॑ नशा॑महे वृधे ॥ १० ॥ पा॒हि । विवं॑स्मात् । र॒क्षस॑ः । अरा॑व्णः | प्र | स्मा॒ | याजे॑षु । नः॒ः ॥ अ॒वः॑ । स्वाम् । इन् । द्दि । नेदि॑ष्टम् । दे॒वता॑तये । आ॒पिम् । नामहे | पृ॒धे ॥ १० ॥ पेट० पाहि विश्वस्मात् रक्षसः अदातुः । प्ररक्ष अस्मान् सामेषु नाम एव अभ्यासतमम् यज्ञाय बन्धुम् वयम् नक्षामहे म्याग्नुमः वृदयर्थम् ॥ १० ॥ " इति पाष्टके चतुर्थांध्यामे मस्तिो वर्गः ॥ आ नो॑ अग्ने चयो॒वृधः॑ रू॒र्षि पा॑वन॒ श॑स्य॑म् । रास्वा॑ च न उपमाते पुरु॒स्पृहुँ सुनती स्वय॑शस्तरम् ॥ ११ ॥ ३. द्रोग्यारम् मूहो. १-२, २. ये मूहो. ४ मा मुझे.