पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/५२८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अष्टमं मण्डलम् ३८०९ वेट अप पश्यति ऋचा समः स्तुरमा सम: कूपान् इव मानुपः । सेविता वृद्धस्य यजमानस्य सखायम् करोति युज्यमानं सोममातृष्णम् अपेक्षितम् ॥ ६ ॥ इति पठाष्टके चतुर्थाध्याय चत्वारिशो वर्गः ॥ ६२ मे ७ ] V विश्वे॑ त इन्द्र वी॒र्य॑ दे॒वा अनु॒ क्रर्तुं ददुः । भुवो॒ो विश्व॑स्य॒ गोप॑तिः पु॒रुष्टुत भ॒द्रा इन्द्र॑स्य रा॒तयः॑ः ॥ ७ ॥ विश्वे॑ । ते॒ । इ॒न्द्र॒ । वी॒र्य॑म् । दे॒वा । अनु॑॑ । ऋतु॑ग् । द॒दुः । शु॒वः॑ः । विश्व॑स्य । गोऽप॑तिः । पु॒रु॒ऽस्तु॒त॒ | भ॒द्राः | इन्द्र॑स्य रा॒तय॑ः ॥ ७ ॥ बेङ्कट० विश्वे ते इन्द्र] धनं ददतु देवाः अनुसृत्य प्रज्ञानम् यह स्वम् विश्वस्य गोपतिः बहुभिः स्तुत ! ॥ * ॥ ७ ॥ गृ॒णे तदि॑न्द्र ते॒ शव॑ उप॒मं दे॒वता॑तये । यद्धंसि॑ि वृ॒त्रमोज॑सा शचीपते भ॒द्रा इन्द्र॑स्प रा॒तयः॑ ॥ ८ ॥ गृ॒णे । तत् । इ॒न्द्र॒ । ते॒ । शवं॑ । उ॒प॒ऽमम् । दे॒वता॑तये । यत् । हंसि॑ । घृ॒त्रन । ओज॑सा । शु॒च॒ऽप॒ते । अ॒द्राः । इन्द्र॑स्य रा॒तय॑ः ॥ ८ ॥ बेङ्कर० स्तौमि इन्द्र ! तव सत् बलम् भन्तिकम् यजमानाय | येन इंसि" शत्रुम् बरेन प्रशापते ॥ ८ ॥ सर्म॑ने॒व वसु॒प्य॒तः कृ॒णय॒न्मानु॑पा युगा । वि॒दे तदि॑न्द्र॒श्चेत॑न॒मप॑ श्रुतो भ॒द्रा इन्द्र॑स्य रा॒तय॑ः ॥ ९ ॥ सम॑माऽध । ष॒पुण्य॒त । कृ॒णव॑त् । मानु॑षा । यु॒गा । वि॒दे । तत् । इन्द्र॑ः । चेत॑नन् । अर्ध । श्रुत । भ॒द्राः । इन्द्र॑स्प । रा॒तये॑ ॥ ९ ॥ बेङ्कट० ससमस्का मानिनी इत वपुरिच्छत । पुरषान् कृणोति विधेयान् मानुपाणि युगानि काहान् मासादीनू" | रम्भयति सद् इन्द्रः प्रज्ञापकम् तेन विश्रुतो भवति ॥ ९ ॥ उज्ज॒तमि॑न्द्र ते॒ शय॒ उत् त्यामु॒त् तव॒ क्रतु॑म् । भूरि॑यो॒ भूरि॑ चाग्र॒धुर्मप॑व॒॒ तव॒ शर्म॑णि भ॒द्रा इन्द्र॑स्य र॒रातयः॑ः ॥ १० ॥ १-१. रानि परमा मूको, २. वायद मुको, • ददिम मुको, ५. अपेक्षम् मूको. ६-६. नास्ति मुको. १०. स्तुनः मूको. ११ नारित मूको १२. शावने मूको. भूको १५-१५ इन्द्रभूफो ३. पूज्यमूहो. ४. सोमपाण्डम् ८. भन्नु को १३.परी मूरो. मूको. १४ माघारीन्