पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/५३३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[ अ६, अ४, न ४४. २८१४ ऋग्वेदे समाप्ये त्वम् । ई॑शि॒पे । सु॒ताना॑म्। इन्द्र॑ । नम्। अर्हतानाम् । स्त्रम् | राज । जननाए ॥ ३ ॥ चेङ्कट० क्षभिपुतसोमानाम् अन्पेयां च इन्द्र त्वम् ईशित्वम्, राजा जनानाम् ॥ ३ ॥ एहि॒ मेहि॒ भयो॑ दि॒व्या॒ायु॑घोष॑ञ्चप॑णी॒नाम् | ओभे पृ॑णासि॒ रोद॑सो ॥ ४ ॥ आ 1 इ॒हि॒ । प्र । इ॒हि॒ । क्षय॑ः] दि॒थ ॥ आ॒ऽपोप॑न् । चर्पणी॒नाम् आ स॒मे इति॑ पृण॒ासि॒ रोद॑सी॒ इति॑ ॥ 1 1 बेङ्कट० आगच्छ प्रगच्छ निवासम् दिवः त्वम् भघोषणयंत् मनुष्याणाम् अर्थाय आ पूरयसि द्यावापृथियौ उभे अपि ॥ ४ ॥ त्थं चि॒त् पर्व॑तं वि॒रं श॒तव॑न्तं सह॒स्रिण॑म् | वि स्तो॒तृभ्यो॑ रुरोजिथ ॥ ५ ॥ त्यम् 1 चि॒त् । पर्व॑तम् । गरिम् ।ऽव॑न्तम् । सह॒सिण॑म् ।। स्तोतृऽम्पेः । रु॒रोजिथ॒ ॥ ५ ॥ पेङ्कट० तं च पर्ववम्तम् मेघम् शतसहस्रोदकवन्तम् वि जहि वज्रेण स्तोतृभ्यः ॥ ५ ॥ व॒यम्मु॑ त्वा॒ा दिवा॑ स॒त्ते व॒यं नक्ते॑ हवामहे । अ॒स्माकं॑ काम॒मा पृ॑ण ॥ ६ ॥ व॒यम् । ॐ इति॑ त्वा॒ा। दिवा॑ । स॒ते ॥ व॒यम् । नक्त॑म् । हवा॒ाम॒द्दे॒ । अ॒स्माक॑म् | काम॑म् | आ| पृण॒ ॥ ६ ॥ घेङ्कट निगदसिद्धा ॥ ६ ॥ इति पष्ठाष्टके चतुर्थाध्याये चतुश्चत्वारिंशो दर्गः ॥ क्वह॑स्य धृ॑ष॒भो युवा॑ तु॒वि॒ग्रवो॒ो अना॑नः । ब्र॒ह्मा कस्तं स॑पर्यति ॥ ७ ॥ च॑। स्य.। वृ॑ष॒भः । युवा॑ । तु॒वि॒ऽग्रीवः॑ः । अना॑नसः । ब्र॒ह्मा 1 कः । तम् । स॒पर्यते ॥ ७ ॥ चेङ्कट॰ 'फसवर्षिता' युवा बहुप्रीयः । कण्ठस्था वायो ग्रीवाः कशिद प्रति भमगमकुचैन् । ब्राह्मणः कः तम् पूजयति ॥ ७ ॥ 1 कस्य॑ स्व॒त् सध॑नं॒ वृषा॑ जुजु॒ष्वाँ अव॑ गच्छति । इन्द्रं॒ क उ॑ स्त्रि॒दा च॑के ॥ ८॥ कस्य॑ । रि॑िव॒त् । सर्व॑नम् । वृषा॑ 1 जुजुषान् । अव॑ रा॒च्छति॒ इन्द्र॑म्। का। ॐइति॑ । स्वि॒ित् आ च॒क्रे ॥ बेङ्कट० बस्य स्वित् सबनम् वृषा श्रीयमाणः अत्र गच्छति ॥ इन्द्रम् वा कः जानाति ॥ ८ ते []} 1 फं ते॑ दा॒ना अ॑सक्षत॒ वृ॒त्र॑ह॒न्॒ कं सुदीयो॑ । उ॒क्थे क उ॑ स्व॒दन्त॑मः ॥ ९ ॥ ड विका 1-9. प्रनिष्ण सदिले मामोषणम् मूको. २. मधे मूको, ३०३. नाहित मूको. ४.४. धरमिता ५ बहु विवाः . ६. कचिन यूको ७. बत् वि.