पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/५३४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३८१५ ६४, १० ] अष्टमं मण्डलम् म्। ते॒ । दा॒नाः । अ॒स॒क्षत॒ । वृ॒त्र॑ऽहुन् । कम् । सुवीर्यो । उ॒क्थे । कः । ॐ इति॑ ॥ स्त्रि॒त् । अन्त॑मः ॥९॥ इट० कम् तव दानानि सेबन्ते तृऋहुन् । कम् वा सुवीर्याणि सचम्ते। शहत्रे कः उ इत्थं च व्यन्तिकतमः भवति ॥ ९ ॥ अ॒यं ते॒ मानु॑षे॒ जने॒ सोम॑ पू॒रुषु॑ स॒यते । तस्ये॑हि॒ प्र वा॒ा पिच॑ ॥ १० ॥ ता्॒यम्।ते॒ । मानु॑षे ।जने॑ ।सोमः॑ः। पु॒रुप॑ सु॒य॒ते । तस्य॑ । आइ॒हि । प्र । ए॒त्र॒ पिच॑ ॥ १० ॥ इ० अयम् ते मानुषे जने योग: पुरुासु राजसु सूयते । यम् आगच्छ प्र द्रव पिव च । आगमनानन्तरं पात्रं प्रति गमनं अद्भुवः ॥ १० ॥ अ॒यं ते॑ शर्य॒णाव॑ति सु॒पोमा॑य॒ामधि॑ प्रि॒यः । आजकीये॑ म॒दिन्त॑मः ॥ ११ ॥ अ॒यम् । ते॒ । श॒र्य॑णाऽव॑ति । सु॒ऽसोमा॑याम्। अधि॑ि प्रि॒यः । वा॒र्जीकीयै । म॒दिन्ऽत॑मः ॥ ११ ॥ ० अम् ते शर्यणायति कुरुक्षेत्रस्य नघनार्धभवे सरस्यन्चे सुपोमाख्यायां नद्याम् प्रियकरः माजकीयनानि देशे च अत्यन्तं मदयिता सोमः | उत्तरग्र सम्बन्धः ॥ ११ ॥ तम॒द्य राध॑से म॒हे चारु॒ मदा॑य॒ घृध्व॑ये । ए॒मिन्द्र॒ द्रवा॒ा पिच॑ ॥ १२ ॥ तम् ॥ अ॒च । राध॑से॒ 1 म॒हे । चारु॑म् | मदा॑य । वृष्ये । आइ॒हे । इ॒म् इ॒न्द्र॒ | द्रवं॑ ।पिच॑ ॥ १२ ॥ ने तम् अद्य महते धनाय न्यारम् शत्रणां धर्पणशीलाय मदाय आ गच्छ इन्द्र। इत पिव च ॥ १२ ॥ इति पघाष्टके चतुर्थाध्याये पञ्चचत्वारिंशो वर्ग ॥ मगायः काग्य ऋपिः | इन्द्रो देवता गायत्री छन्दः । यदि॑न्द्र॒ मागप॒शु॒द॒ङ् न्य॑ग्वा हुयसे॒ नृभि॑ः | आ या॑हि॒ तूय॑मा॒शुभि॑ः ॥ १ ॥ यत् । इ॒न्द्र॒ ॥ प्राक् । अर्पार्क् । उद॑क् । न्य॑क् । या । हुयसै । नृऽभि॑िः । आ । य॒ाहि॒ । तूर्य॑ण्। आ॒शुऽभिः॑ः ॥ धेङ्कट० यदि ध्वम् इन्द्र| शसादीयैः मनुष्यैः प्राफ् भषाक् उदक् न्यक् मा हुयरों, का शच्य क्षिप्रम् ः ॥ १ ॥ यद्वा॑ प्र॒स्रवः॑णे॒ दि॒वो म॒दया॑से॒ स्व॑र्णरे | य| समु॒द्रे अन्ध॑सः ॥ २॥ । ४.४.सु. ऋ८,६,३९ माध्यम्; रावते मूको. २. वित्थम मूको. ३०३. नारित मूको, क्षेत्र सस्य जपनायंभव समस्यने मूको. १५८ तु. हरयो १०भोमः ८,१७,११६. बस्फो ● भन्ददीः सूको.