पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/५३८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू ६६, मं ५ ] अटमै मण्डलम् 1 यद् च॒ाबन्थे॑ पु॒रुद्धुत पुरा चि॑िच्छूर नृणाम् व॒यं तत् न॑ इन्द्र॒ सं भ॑रामसि य॒ज्ञम॒षय॑ पू॒रं वच॑ः ॥ ५ ॥ यत् 1 ब॒बन्थे॑ । पु॒रु॒ऽस्तुत॒ 1 पु॒रा । वि॒त् । शृ॒ष॒ 1 नृणाम् । । ब॒यम् । तत् । ते॒ । इ॒न्द्र॒ । सन् | भरामसि | य॒ज्ञम् | उ॒क्थम् | तु॒रम् | वच॑ः ॥ ५ ॥ घेछूट० यत् अचोकमयाः' पुरुष्टुत! पुरा चित् विक्रान्त ! नृणाम् 'सकाशात् वयम् तत् ते इन्द्र ! सम्प्रति राम् भरामः यज्ञम् शर्मा व क्षिप्रं वाध्यम् इति ॥ ५ ॥ इति पहाटके चतुर्थाध्याये अष्टाचत्वारिंशो वर्गः ॥ सच॒ा सोमे॑षु॒ पुरुहूत बज्रिवो॒ मदा॑य द्यु॒क्ष सोमपाः । त्वामेद्ध अ॑ह्म॒कृते॒ काम्यं॒ वसु॒ देवः॑ सु॒न्व॒ते सु॒वः॑ ॥ ६ ॥ सचा॑ । सोमे॑षु॒ । पु॒रु॒ऽहुत॒ ॥ व॒न्नि॒ऽव॒ः । मदा॑य । द्यु॒क्षु। सो॑म॒ऽप॒ाः। त्वम् । इत् । हि । ब्र॒ह्म॒ऽकृते॑ 1 काम्य॑म् | वसु॑ । देष्ठैः । सु॒न्य॒ते । भुवः॑ः ॥ ६ ॥ I चेङ्कट० सह सोमेषु पुरुहूत। वनिन् ! सोमं पातुम् 'मदाय हे घुमन्!" सोमस्य पाता । लम् पव हि स्तोत्रकृते कमनीयम् बहु दातृतमः सुन्वते भवसि सबै धर्म यच्छीत्यर्थः ॥ ६ ॥ व॒यमे॑ना॑मि॒दा ह्योऽपो॑पेमे॒ह व॒ज्रिण॑म् । तस्मा॑ उ॒ अ॒द्य स॑म॒ना सु॒तं स॒रा नूनं र्भूपत थुते ॥ ७ ॥ य॒यम् । ए॒न॒म् । इ॒दा । ह्यः । अपि॑पे॑म । इ॒ह । प॒त्रिण॑म् । तस्मै॑ । ऊ॒ इति॑ । अ॒द्य । सु॒म॒ना । सुतम् । भर । आ । नुनम् । भुषत॒ ॥ श्रुते ॥ ७ ॥ । बेट० वयम् एनम् इदानीम् हाः च काप्याययामः क्षेत्र वञिणम् । तस्मै एव साय सहप्रामार्यम् सुतम् सोमम् भर । धा भूपत कामवतु आगच्छतु सम्मति "सोने श्रुते ॥ ७ ॥ घृक॑श्रदस्प वारु॒ण उ॑रा॒मथि॒रा व॒युने॑षु॒ भूपति । सेमं नः स्तोमँ जुजुषाण आ गृ॒हीन्द्र प्र चि॒त्रया॑ धि॒या ॥ ८ ॥ २८१६ बृक॑ः । चि॒त् । अ॒स्य॒ । वा॒र॒णः । उ॒ऽर्थः । आ । य॒युने॑षु । भुपति॒ ॥ सः ॥ इ॒मम् । नः॒ । स्तोम॑म् 1 जुजुषा॒णः । आ । गृ॒हि॒ | इन्द्र॑ | प्र । चि॒त्रया॑ । धि॒या ॥ ८ ॥ १. भीकम मूको. २-२. चिमूको. ५.५. नाहित मूको ५६. माय मदत मूको मूको १० मदतु मूको ११ को ३२.विशायम्फो. तरमतू मूको ४. प्राण्यम् मूहो. ८.८.धम्को, ९० नारित