पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/५४१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२८२३ ऋग्वेदे सभाध्ये सो | इत् | च 1 सुत । अ॒स्तु | कोय | मा | वि॒िभीतन | अप॑ । इत् । ए॒प । प॒स्मा । अ॒यः॑ति॒ | स्व॒यम् | घ । ए॒प 1 अप॑ अ॒य॒ति॒ ॥ १५ ॥ घेट० सोम एप सिमम् इन्द्रारी युष्माकम् शुत भवतु । है बन्य || पुत्राणा शासीनां च

  1. सम्बोधनम् । मा बिभीतन अप छनु अथ ध्वसनशील राक्षस स्वयम् भूव ॥ १५ ॥

इति पहाटके चतुर्थाध्यापे पयानो वर्ग | [६७] साम्मद ऋषि, मैशावरणिर्मान्य बढ्यो या मत्स्या जालनद्वा । आादित्या देवता, दशम्यादिद्वादश्यन्तानाम् अदिति । गाययो छन्द त्यान् नु स॒नयाँ अन॑ आदि॒त्मान् यचिपामहे | सुमोकाँ अ॒भिष्ट॑ये ॥ १ ॥ त्यान् । नु । स॒निन् । अने॑ । आदि॒त्यान् | याचिघामहे | सुमुवान् । अ॒भिष्ट॑षे ॥ १ ॥ चेङ्कट० शौनक ऋषि सामदो मरस्य | आपिमस्त मैनावाने या मरस्यानेव वा विद्रु सूत्रेऽसिन् स्यान् नु क्षनियान् अव । "मस्य [४ व ५०. ग्रान् शिर जात्या इंत्रियान् रक्षणम् शरिगान अभिमताय वा] जारात् निर्गमन प्रार्थितम् ॥ १ ॥ यानिवामहे सुसयितन अभिगमनाप मि॒नो नो॒ अत्यै॑ह॒तं वरु॑णः पर्षदर्य॒मा । आ॒दि॒त्यास॒ यथा॑ वि॒दुः ॥ २ ॥ मित्र | तु । अति । अ॒ह॒तम् । वरु॑ण । प॒र्य॑त् । अर्य॒मा । आदि॒त्या | यथ। वि॒दु ॥ २ ॥ येट० मिनादय असान् अहतिम् जाम् अति नयन्तु, यथा जानन्ति ॥ २ ॥ तेा हि चि॒नमु॒क्थ्यं वरू॑थ॒मस्त वा॒ानुषे॑ । आ॒दि॒त्याना॑म॑र॒कृते॑ ॥ ३ ॥ सपा॑न् । हि । चि॒त्रम् | उक्थ्य॑म् | वरू॑षम् । अस्ति । दाशुषे॑ । आदि॒त्याना॑म् | अ॒कृते॑ ॥३॥ चेट० तेषादि चायनीय प्रशस्य धन विद्यये आदियानाम् प्रयच्छते पर्याप्तकारिणे यजमानाथ ॥ ३ ॥ महि॑ वो मह॒तामवो वरु॑ण मित्राय॑मन् | अवास्या वृ॑णीमहे ॥ ४ ॥ महि॑ । च॒ । म॒ह॒ताम् । अव॑ | धर्हण | मित्र | अर्थमन् | अवासि । आ । चूर्णा ॥ ४ ॥ २२ १. मूको ४ तु हृदे ६,८७९१ इनिया तान् झिसम्भूको ६६ मविरिवान् वि", "भनमालिहितान् म ३३ नास्ति मूको माहान् मदस्य हर्षस्य मंत्रावाणे व वा मरस्यान्न बिंदु सूक्तरन् । त्या मन प्रारित मूको जम्मूक ८ याचतीयम् मूको, 50