पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/५५३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

११] अटमं] मण्डलम् [ ६९ ] प्रियमेध आरिस ऋषिः इन्द्रो देवता, एकादश्याः (पूर्वार्धस्य ) विश्वे देवाः, एकाइयाः (उत्तरार्ध) द्वादशपाच मरणः मनुष्टुप् छन्दः, द्वितीया उरिण, चतुयदि पष्टता गायत्रयः, एकाशीपोटश्य पहूकी, सप्तदश्यष्टादश्यो बृहस्पो । अप्न॑ वस्प्र॒िष्टुम॒मिषे॑ म॒न्दद्भि॑रा॒येन्द॑वे । पि॒षा वो॑ मे॒धसा॑तये॒ पुर॒ध्या विवासति ॥१॥ प्रभ्ने॑ । ब॒: 1 त्रि॒ऽस्तुभ॑म् । इप॑म् | म॒न्दराय | इन्द॑वे । धि॒या । व॒: 1 ने॒धसा॑तये । पुरंम्ऽध्या | आ| चित्राति॒ ॥ १ ॥ येङ्कट० प्रभात यूयम् शिष्टुभम् वृषम् अश्वम् मन्दीराय । यो वीरान् हर्षयति । इन्दुः इन्दतेः ऐशर्मकर्मण | इन्दनकर्मणेस युष्मान् यज्ञभजनार्थम् घिया पुरन्ध्या भगेन देवेन सह आ गच्छति ॥ १ ॥ २८३३ न॒दं च॒ ओद॑ती॑ना॑ न॒दं योयु॑वतीनाम् । पति॑ वो अघ्न्या॑नां धे॒नूनामि॑िपुष्पसि ॥२॥ न॒दम् ब॒ः। ओदैवी॑नाम् । न॒दम् | योर्युवतीनाम् । पति॑म्। वः॒ः। अध्या॑नाम् । धे॒नु॒नाम् । इ॒पु॒थ्य॒सि॒ ॥ २ ॥ पेस्ट० मोद्रश्य उपसः। "ओवशी’ (निध १,१) इत्युपोनाम' । यस्मात् इन्द्रात् उपलः निर्मू- च्छन्ति नदात् इव उदकानि तद् इन्द्रम् सई युष्मद हमाप्ति | योदुवस्यः नय, उदकेन मिश्रयन्ति इति । तथा पतिम् गवाम् । अथ एकववाह - स्वं धेनूः' इच्छसि ॥ २ ॥ ता अ॑स्प॒ सूद॑दोहसः सोमे॑ श्रीणन्ति॒ पृश्न॑यः । जन्म॑न् दे॒वानां॒ विश॑स्त्रि॒ष्त्रा रो॑च॒ने दि॒वः ॥ ३ ॥ तः 1 अ॒स्य॒ । सूद॑ऽदोहसः । सोम॑म् ॥ श्रीण॒न्ति॒ । पृश्न॑यः । जन्म॑न् । दे॒वाना॑म् । विश॑ः । त्रिषु | आ | रोच॒ने । दि॒वः ॥ ३ ॥ घेङ्कट० ताः इन्द्रस्य सुवसदशदोद्दाः'। 'हूदः' (निप १,३३ ) इति कृ॒पजाम"। सोमम् धीमन्ति आशिरेण गापः देवानाम् जम्मध्याने॥ विशन्तपः" दिवः मादित्यस रोचने दि शिवपु इति || ३ || अ॒भि प्र गोप॑ति॑ ग॒रेन्द्र॑मर्च॒ यथा॑ वि॒दे । सुनु॑ स॒त्यस्य॒ सत्प॑तिम् ॥ ४ ॥ अ॒भि । प्र । गोऽप॑तिम् । गि॒रा । इन्द्र॑म् अ॒र्च॒ यथा॑ वि॒दे । सु॒नुम् । स॒त्यस्य॑। सऽप॑तिम् ॥ 1 9-9 नासि मूको. २. १५ मूको. ५. न मूको ६०६. ओपसोत्युषोना सूको. १०. रूप मूको ११ रथाने मुफो 1२. निशनये मूको ऋ-३५४ ३. मदी बिमो ७. पाद मुको. ८ घेः दि ४. इन्द्रकर्मणा मूको. मुझे