पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/५५९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

€ ७०, मै ६ ] अष्टमं मण्डलम् पत् । चाव॑ः । इ॒न्द्र॒ । ते॒ । स॒तम् । शतम् । भूमः । उ॒त । स्युरिति॒ । स्युः । न । त्वा॒ । ब॒द्भि॑न् । स॒हस्र॑म् । सूर्योः । अनु॑ । न । जा॒तम् । अ॒ष्टि॒ । रोद॑सी॒ इति॑ ॥ ५ ॥ येङ्कट यदि कोकाः इन्द्र | सब प्रतिमानार्धम् शतम् स्सु, अपि वा शतम् भूमयः, तथापि न त्वाम् अश्नुते ध्वम् एव सभ्योऽतिरिच्यसे । तथा न स्वा बनिन् ! राहस्रम् अपि सूर्या: अनु भयन्ति । किंबहुना न जातम् किंवन भूर्त स्वाम् शयनुते, यावापृथिव्यौ इति ॥ ५ ॥ " इति पष्ठाष्टके पन्चमाध्यायेऽष्टमो वर्गः ४ tl आ प॑प्राथ महि॒ना घृष्ण्या॑ घृप॒न्॒ विश्वा॑ शविष्ठ॒ शव॑सा । अ॒स्माँ अ॑च मघव॒न् गोम॑ प्र॒जे वमि॑श्चि॒त्राभि॑रू॒तिभि॑ः ॥ ६ ॥ आ । प॒प्राय॒ । म॒हि॒ना 1 तृ॒ष्ण्या॑ 1 वृष॒न् । विश्वा॑ । स॒वि॒ष्ठ॒ ॥ शत्र॑सा । अ॒स्मान् ॥ अ॒त्र॒ । ग॒ध॒ऽव॒न् । गोऽम॑ति । प्र॒जे । वन॑न् । चि॒त्राभिः॑ः। ऊ॒तिऽभि॑िः ॥ ६ ॥ घेङ्कट आ पूरयसि मचा एलेन विश्वानि एवं वीर्याणि दश्वमा ! भावर्पित ! अरमान् रक्ष "मघवन् ! गोमति जे वञ्जिनू ।' चित्रैः पालनैः ॥ ६ ॥ न स॒ीमदे॑व आप॒दिये॑ दीर्घाय॒ो मर्त्यैः । ए॒तः॑ग्वा चि॒द्य एत॑शा युयोज॑ते॒ हरी॒ इन्द्रो॑ यु॒योज॑ते ॥ ७ ॥ न । स॒ीम् । अदे॑वः । आ॒प॒त् । इष॑म् । यो इति॑ दीर्घऽआयो । मत्यैः। ए॒ते॑ऽग्वा । त्रि॒त् । यः । एत॑शा । यु॒यज॑ते । हरी॒ इति॑ इन्द्र॑ः । यु॒योज॑ते ॥ ७ ॥ बेटनसम् श्रस्तोता प्राप्नोति भन्नम् हे दीर्घजीव ! मनुष्यः । एतौ अधी भवतः प्रासच् 'युक्ति तौ । यो न स्वोति, गच्छत इति । तो एतरावण इन्द्रय स्वभूतो | य इन्द्र- सन' भामोति अनम् इति ॥ ७ ॥ तं यो॑ म॒द्दो म॒हाय्य॒मिन्द्रं॑ द॒ानाय॑ स॒क्षणि॑म् । यो गा॒ाधेषु॒ य आर॑णे॒षु॒ हव्यो॒ वाज॒ष्वस्ति॒ ह॒व्य॑ ॥ ८ ॥ नम्। च॒ । म॒इः । म॒ह्वाय्य॑म्। इन्द्र॑म् । दा॒नाय॑ । स॒क्षणि॑म् । यः । ग॒ाधेषु॑ ॥ यः । । आ॒ऽक्षर॑णेषु । ह॒व्य॑ः । वाजे॑षु । अस्ति । हन्यैः ॥ ८ ॥ १. लोकाः मूको, २, भक्षवन्त मूको ३ मजे वि, 'वन्-· बजे अ’. ६. बज्र को तथा मूको ४-४. नास्ति मूको. ५.५. ४... मो. ८-८. अनकि स्पीतिः मूको.