पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/५६१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अष्टमं मण्डलम् त्वं न इन्द्रासां हस्तै शविष्ठ द॒ावने॑ । धा॒ानानां॒ न सं गृ॑भापास्म॒यु॒र्द्वः सं गृ॑भायास्म॒युः ॥ १२ ॥ हू७०, मे १२ ]

1+ त्वग्। नुः 1 ह॒न्द् | आ॒साम् । हस्ते॑ । श॒त्रि॒ष्ठ । दु॒ावने॑ । 1 ' धा॒नाना॑न् । न 1 सम् । गृ॑भा॒ाय॒ ॥ अ॒स्मा॒युः । द्विः सम् | गृभाय॒ ॥ अ॒स्मि॒ऽयुः ॥ १२ ॥ ० त्वम् साफम् इन्द्र | एकैकदाः दानाय आसाम् गयाम् 'समर्थ ! हस्ते सम् गृहाण' 1 कर्मणि पट्टी | यथा बीघांनाः हस्ते गृह्णाति तद्वत् | अरस्काम बढी ः हस्ते गृहाणाः सर्वाः दवा न च सम् गृहाण इति ॥ १२ ॥ सखा॑य॒ः क्रतु॑मिच्छत क॒था रा॑धाम श॒रस्य॑ । उप॑स्तुति भोव रियों अह॑यः ।। १३ ।। सखा॑यः । क्रर्तुम् । इ॒च्छत॒ | क॒था । रा॒धाम॒ | श॒रस्य॑ । उप॑ऽस्तुतिम् । भॊजः। स॒रिः। यः। अर्हयः ॥ १३ ॥ चेट० हे समायः । कर्मइच्छत कथम् साधयामः शत्रूर्णा ईसितु उपस्तुतिम्, स्तोतॄणाम् माश. यः अहयः' अनवनत ॥ १३ ॥ भृरि॑िभिः समह॒ ऋाप॑भिर्य॒र्हिष्म॑द्भिः स्व॒विष्यसे । प॑रा॒दर्दः ॥ १४ ॥ यदि॒त्यमेक॑मेक॒मिच्छरः॑ व॒त्सान् २८४१ ३. सनिः वि १. सूनिष्य मूफो भूरि॑ऽभिः । स॒मूह । ऋषि॑ऽभिः । ब॒र्हिष्म॑ऽभिः । स्त॒वि॒ष्य॒से । यत् ॥ इ॒त्थम्। एक॑भ्ऽएकम् । इच् । शर॑ । ष॒त्सान् । परा॒ऽदद॑ः ॥ १४ ॥ । चेङ्कट० *हे शर 1 सपूज! इन्द्र स्यम् ऋत्रिभिः बहुभिः यशवद्भिः स्यय स्वम् इत्यम् एकम् एकम् वत्सान् स्तोतृभ्यः सेम्पः परायच्छसि । वत्सप्रदानेंन मातरोऽपि मत भवन्ति ॥१४॥ क॒र्णगृह्य म॒घवा॑ शौरदे॒व्यो व॒त्सं न॑स्त्र॒भ्य आन॑यत् । अ॒जा॑ सू॒रिर्न धातवे |१५| क॒र्ण॒ऽगृहा॑ । म॒घऽवा॑ । शो॑र॒ऽदे॒भ्यः । स॒त्सम् । नू । प्रि॒ऽभ्य । आ। अ॒न॒य॒त् । अ॒जाम्। सुरि । न 1 भात॑वे ॥ १५ ॥ येङ्कट० यात्रुभि· आहृवान्, गर्यो घलान् कर्णे गृहीत्वा मघवा शौरदेव्य शुरदेवानाम् हवं युद्धं शरदम् । युद्धकुशलः मोरदेण्यः स. त्या मार्कसिय शत्रुधः आ अनयतू । ११. हायमूको, २-२ गृहस्त दि गदस्तै ' ५.०५. माहेशर स पूर्णेन्द्र वि, माहेरस पूर्ण भ ८ ना मूको ९. नबत भूको. भोजक: ४. अहूनः मूको. ७',