पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/५६५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२८४५ सू७३, मे १५] अष्टमं मण्डलम् वेसर० अग्निम् स्तुद्दि ररक्षणाय नाभि शयनशोलोचिपम्' अभिम् धनाय हे पुरुमीळ्ह ! | विश्रुतम् नरः स्तुवन्ति अन्ये च । अझिम् सुदीतये च मह्यं गृहं याचस्वेति सुदीतिः * पुरमोन्हमाह सायम् ऋत्विजं वेति ॥ १४ ॥ अ॒ग्निं द्वेषो॒ो योत॒र्वै नो॑ गृणीम॑स्य॒ग्नि॒ शं योश्च॒ दात॑वे । विश्वा॑ वि॒क्ष्व॑वि॒तेव॒ हव्यो॒ भुव॒द्वस्तु॑रृषूणाम् ।। १५ ।। अ॒ग्निम् । द्वेष॑ः। यत॒वै । नः॒ः । गृर्णांम॒सि । अ॒ग्निम् । शम् । योः । च॒ ॥ दात॑त्रे 1 विश्वा॑नु॒ । वि॒क्षु । अ॒नि॒ताऽईच | ह॒व्य॑ः । भुव॑त् । वस्तुः । ऋ॒षु॒णाम् ॥ १५ ॥ बेङ्कट० अप्रिम् अस्मार्क द्वेप्दून् शुमक् कर्तुं स्तुम खनिम् शम्ड यॊः च दातुम्। विश्वासु विशु रक्षको राजा इव ज्ञातव्यः भवतु वासयिता वास्माकम् ऋऋषूणाम् ऋः ऋषयः ॥१५॥ 'इति पठाटके पचमाध्याय प्रयोदशो वर्गः ॥ [७२ ] 'इयेतः प्रागाय ऋषिः । अग्निदेवता हवींषि वा गायत्री छन्दः । । ह॒विष्कृ॑णुध्व॒मा ग॑मध्व॒र्युर्ये॑ते॒ पुन॑ः । वि॒द्वाँ अ॑स्य प्र॒शास॑नम् ॥ १ ॥ ह॒विः। कृणुध्व॒म् । आ । ग॒मत् । अ॒ध्व॒र्युः । वन॑त॒ | पुन॒रति॑ वि॒द्वान् ॥ अ॒स्य॒ । प्र॒ऽशास॑नम् ॥१॥ येङ्कट० प्राणार्थो' हर्यतः | अयम् | हविः कृणुनम् । आजगाम अतिः 7 बागतेच अन्वर्युः अध्वरं भजते विद्वान् अस्य हविप. प्रशासनम् यथा हविः क्रियते ॥ १ ॥ . नि ति॒ग्मम॒भ्य॑प्र॒शुं सीद॒द्धो म॒नावधि॑ । जुषा॒णो अ॑स्प स॒ख्यम् ॥ २ ॥ नि । ति॒ग्मम् । अ॒मि । अ॑शु॒म् । सोद॑त् । होता॑ 1 म॒नौ । अधि॑ । जु॒षा॒णः । अ॒स्य॒ । स॒ख्यम् ॥ चेङ्कट० तिग्मभू, अंशुम् अग्निस्, होताच अभिनि पीदति यजमाने जुपाणः सनैः सख्यम् ॥ २ ॥ अ॒न्तरि॑च्छन्ति॒ तं जने॑ रु॒द्रं प॒रो म॑नी॒ीषया॑ । सु॒भ्णन्त जि॒ह्वया॑ स॒सम् ॥ ३ ॥ अ॒न्तः । इ॒च्छ॒न्ति॒ । तम् । जने॑ । रु॒द्रम् ॥ प॒रः । म॒पया॑ | गृ॒म्णन्ति । जि॒ह्वया॑ ॥ स॒सम् ॥ ३ ॥ पेट० अन्तः इच्छन्ति तमू जने अर्ति परस्त्रात् स्थिते प्रज्ञानंग | गृह्णन्ति स्तुस्था स्वपन | " यास्कः (५,३) -- 'स्वनम् एतत् माध्यमिक ज्योतिर नित्यदर्शनम्' इति ॥ ३ ॥ 11. रक्ष पाईनः बि ५. 'मायं चि'; 'माया म प्र° मृको, १०. अप मूको रक्षा ६. राजको को. 19 अन्य मूको ३.सुदीय भुको ४ PM मो ८-८. नाहि. २. चम्मूको. ●णम मूको. १२. मध्यर्म मूको,,