पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/५६७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू ७, म ९ ] अष्टम मण्डलम् परि॑ वि॒धातु॑रध्व॒रं जूणिरे॑ति॒ नवी॑य । मध्वा॒ होता॑रो अञ्जते ॥ ९ ॥ परि॑। त्रि॒ऽधातु॑ । अ॒ध्व॒रम्। जूणि॑ । ए॒ति॒ नवी॑यस मध्य होता॑र । अ॒ञ्जते॒ ॥ ९ ॥ । बेङ्कट॰ ‘परि निविष्टि अभ्यरम्” ( ऋ ४,१५, २) इस्यनेंना समानम्। अस्मिन् यज्ञे परि हुते निधान क्षिप्रा नवतरा भने ज्वाला। तेन होतार चम्तेि ॥ ९ ॥ ★ सि॒श्चन्ति॒ नम॑साव॒तमु॒ञ्चाच॑क्र॒ परि॑ज्मानम् | नी॒चीन॑चार॒मक्षि॑तम् ॥ १० ॥ मि॒श्चन्नँ । नम॑सा ! अ॒र॒तम् । उ॒च्चाऽचि॑क्रम् । परि॑िऽज्मानम् । नी॒चीन॑ऽवारम् । अर्क्षितम्॥ १० ॥ येवट० सिञ्चन्ति नमर्मेन' अक्तम् गहावीरम् उपरिस्थितश्चक्रम् परिचारम् नीचीनद्वारम्— अक्षीणम् । 1 आहवनीयस्थ उपरि ॥ 3 ॥ 'इति षष्टाष्टके माध्याये पञ्चदशो वर्गः ॥ अ॒भ्पार॒मि॑िद॒द्भ्यो निषि॑क्तं॒ पुष्क॑ते॒ मधु॑ । अव॒तस्य॑ वि॒सर्जने ॥ ११ ॥ अ॒भि॒ऽआर॑म् । इत् । अद्र॑य । निऽसि॑तम् । पुरे | मधु॑ । अनु॒तस्य॑ । वि॒ऽसजैने ॥ ११ ॥ वेङ्कट० अभिगम्य ऋश्चिन महावीरस्य अन्तरिक्ष निषिकम् मधु सिद्धन्ति आद्रियमाणा महावीरस्य विसर्जने होमानम्तर हि तम् आसादयन्ति आसन्धामिति ॥ १३ ॥ २८४५ १ - गाव॒ उपा॑वताव॒तं म॒ही य॒ज्ञस्य॑ र॒प्तुदा॑ । उ॒भा कर्णी हिर॒ण्यया॑ ॥ १२ ॥ गाव॑ । उप॑ । अ॒उ॒त । अ॒उ॒तम् । भ॒ही इति॑ । य॒ज्ञस्य॑ र॒प्सुदा॑ । उ॒मा । कर्णौ । हि॒र॒ण्यया॑ ॥१२॥ धेङ्कट० है गाव 1 उप गच्छत धर्मदुधा महावीरम् । महती यशस्य हनुदा "महाशेरोपयोगिराव परमात् सारदा । उभौच अस्य हिरण्मयो कर्णो हिरण्यरजतौ रक्मौ इति ॥ १२ ॥ आ सु॒ते सि॑िञ्चत॒ श्रियं॒ रोद॑स्योरमि॒श्रिय॑म् । र॒सा द॑धीत वृष॒भम् ॥ १३ ॥ आ 1 सु॒ते । मि॒ञ्च॒त॒ । श्रि॒य॑म् । रोद॑स्पो । अ॒भि॒ऽश्रय॑म् । र॒सा | दुधीत॒ | घृष॒भम् ॥ १३ ॥ आसित गोपयसि श्रयणम् माज पय भावाधिष्यो अभिश्रयन्तम् । पाम् अि बसे दधीत। 'आग्नेयी बा एका यदजा* (दैमा ३,५,३.१ ) इति ब्राह्मणादित्यमुकम् इति ॥ १३ ॥ ते जा॑नत॒ स्त्रोक्पं स॑ व॒त्मासो न मा॒तुभि॑ः । मि॒थो न॑सन्त जामिभिः ॥१४॥ ते।जा॒न॒त॒। स्वम्।अ॒क्ष॑म्। राम | व॒त्सा । न ॥ मा॒तृभि॑ । मि॒थः । न॒मा जामिऽभि ॥१४॥ १२.भूको... ७ मा मूहो. वि नरन ॲ', ११. मतिमूको १२१२.

  • मूहो.

मो. ने मुझे ५. ने फो ९९ मालि मूको 1. वेदन Azt,