पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/५६८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२८४८ ऋग्वेदे सभाध्यै [ अ६, अ५, ६ १६. पेट० ते गाय जानत स्वम् निवासस्थान महावीरम् | यथा घरसा मातृनि मिथ सङ्गठा भवन्ति । एवम् नामिनि सम् नसन्त इति ॥ १४ ॥ उप॒ स्रक्शे॑षु॒ वप्स॑तः कृ॒ण्व॒ते ध॒रुणि॑ वि॒व । इन्द्रे॑ अ॒मा नमुः स॑ः ॥ १५ ॥ उ॒पे । स्रके॑षु॒ । वप्त । कृ॒ण्ण॒तै । ध॒रण॑म् । द्वि॒नि चेट० उप वैन्ति महावीरस्य स्रद्धेषु ज्वाल्या इन्द्रे॑ । अ॒प्ना । नम॑ । स्वÌरिति॑ि स्यै ॥ १५ ॥ भक्षमतो भाँ प्रशस्वम् इन्द्राग्यो धारकम् क्षन्तरिक्षे यदा महावीरस्य अध्य प्रदेशम् अग्नि यसति, मदानीम् इन्द्राय द्वारम् अझ गन्यमाज महावीरस्यास्य उपरि कृण्वन्ति ॥ १५ ॥ ' इति पाष्टके पथमाध्याये पोटो वर्ग ॥ अयु॑क्षत् पि॒ष्युषीमिप॒मूने॑ स॒प्तप॑दीम॒रिः । सूर्य॑स्य स॒प्त र॒श्मिः ॥ १६ ॥ अयु॑क्षत् । वि॒प्युषीम् । इष॑म् । ऊर्जेम् । स॒प्तप॑म् | अरि | सूर्य॑स्य स॒प्त | र॒श्मिभिः॑ ॥ १६ ॥ बेट० अधुक्षत् आध्याययत् अरसं च राप्तपदीम् माध्यमिका पाचम् | सा हि धर्मधुम्भूत्वा तिष्ठति । तथा च सलवामी (१,१६४,७,१८) उत्तम् | गन्ता वायु सूर्यस्य सप्तभि रश्मिाम ॥ १६ ॥ सोम॑स्य मित्रानरु॒णोद॑ना॒ सूर॒ आ द॑दे । तदानु॑रस्य भेष॒जम् ॥ १७ ॥ सोम॑स्य | मित्र॒ान॒रु॒णा । उता | सूरे | आ| दे । तत् । आतुरस्य | भेष॒जम् ॥ १७॥ चेङ्कट० हे मित्रावरुणो | उदिते सूर्ये ममान्मिन् यज्ञे सोमम् आ ददे देवाना 'यागाय | सत्' द आतुरस्य भस्मदाद भेषजम् ॥ १७ ॥ उ॒ततो॒ न्य॑स्य॒ यत् प॒दं ह॑र्य॒तस्य॑ निधा॒न्य॑म् । परि॒ द्या॑जि॒ह्वया॑वनत् ।। १८ ।। उ॒तो॑ इति॑ । नु॒ । अ॒स्य॒ । यत् । प॒दम् । हर्य॒तस्य॑ नि॒ऽधा॒न्य॑म् । परि॥ द्याम् | जय अतत् ॥१८॥ पेट आरोच सोमे अपि च क्षिप्रम् अस्य हर्यतस्य मम शत् इविधा विधानयोग्य स्थानम उतरवेद्यात्मकम् । 'चौकतादि ' ( माश ७,३,१,२७) वाम् या परितनोति ॥१८॥ इति षडाष्टके पशमाभ्याये सप्तदशो वर्ग ॥ १त मूको २. नया मुको, ३३ कि. १४ गया मूको ६६ गायत मूको ७७ ध्यासुरस्य वि', ध्यासुरस्य था. ८ निदान' मूको गोगमको