पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/५७०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३८५० ऋग्वेदे राजाप्ये [अ६, अ५, १९ अ॒श्विना॑ । य॒म॒ऽकृत॑मा॒ा । नेदि॑ष्ठ॒म् । य॒मे॒ । आप्प॑म् । अन्त । सत् । भू॒त । वा॒म् | अवं॑ ॥६॥ वेङ्कट० अश्विनी अत्यन्तम् श्राद्धाराभ्यो नेदिष्टम् याचे दान्धवम् ॥ ६ ॥ अर॑न्त॒मन॑षे गृह॑ क॑ण॒वं यु॒वम॑श्विना । अन्ति॒ पवा॒ भू॒तु इ॒मव॑ः ॥ ७ ॥ अव॑न्तम् । अन॑ये । गृ॒हम् । कृ॒ण॒तम् | युम् । अ॒ | अन्त | सत् । भुत्तु ० रक्षन्तम् अभ्ये श्रुतम् गृहम् युवाम् अश्विनी ॥ ७ ॥ । वाम | बरे॑थे अ॒ग्निमा॒तपो॒ो बद॑ते च॒ल्ग्गन॑ये । अन्ति॒ पद् भू॒तु वा॒मः ॥ ८॥ अरेये॒ इति॑ । अ॒ग्निम् । आ॒ऽतप॑ । यद॑ते । य॒ल्गु | अन॑ये । अन्तै । सत् | भू॒तु | वा॒न्| अ ॥८॥ ० आषारसम् अग्निम् आतप बढ़ते व थोत्रम् भये ॥८॥ श्र स॒प्तर॑धिरा॒शस॒ा धारा॑म॒ग्नेर॑शायत । अन्ति॒ पद् भू॒तु वा॒मव॑ः ॥ ९ ॥ प्र ॥ स॒प्तऽव॑धि । आ॒ऽशसः॑ । धारा॑म ॥ अ॒भे । अ॒शय॒ । अन्त | सतु । भुतु ॥ वा॒म्। अव॑ ॥९॥ वेङ्कट० 'प्र अशायत राशिषु सञ्जूपाया निर्गरय सतवा काशसनेन युवमो प्रार्थनेन अग्ने धाराम् मन्जूपाया अन्त प्रदिष्टाम् प्राशायत इति ॥ ९ ॥ अ॥७॥ इ॒हा ग॑तं वृषण्वस शृणुतं म॑ इ॒मं हव॑म् । अन्ति॒ पद् भू॒तु वा॒मः ॥१०॥ इ॒ह । आ । ग॒त॒म् । वृ॒ष॒ण्य॒तु॒ इति॑ वृष॑ण॒ऽनस् । राण॒तम् । मे॒ । इ॒मम् । हव॑म् । अन्।ि सत् । भुतु ॥ वा॒म् ॥ अच॑ ॥ ये इह आ गच्छत हे वृष्यमाणघनी शृणुतम् मे इमम् हृवम् ॥ १० ॥ इति पहाटके पचमाध्याये एकोनविंशो वर्ग ॥ किमि॒दं च पु॒राराण॒वज्जर॑तौरव शरूयते । अन्ति॒ पद् भूंतु वा॒ामः ॥ ११ ॥ V वि॑िम् । इ॒दम् । वा॒म् । पुरा॒ण॒ऽनत् । जर॑तो ऽव | श॒स्यते । अन्ति। सत् । भुतु। य॒ाम्| अवै ॥ ११ ॥ चेङ्कट० युदयो मलयो जस्तो इन च मया पुनपुन शस्यते ताहरायो इति जनागमनात् अधिो बढ़ति । वृद्ध जीर्ण वा शस्यमान इन्द्रियवैकल्यात् न तत् क्षिम शुरवा करोति ॥ ११ ॥ समान व सजा॒त्य॑ समा॒नो बन्धु॑रश्विना । अन्ति॒ पद् भृतु वामः ॥ १२ ॥ 11 मूको. २२. शमाय भू. ५ नारित मूत्रो ६ लतो मूबो ७"यो मूको ३. या भूको ८ यास्य' मूको. तुम