पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/५७१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२८५१ सू७३, म १३] अष्टम मण्डलम् स॒मानम् । वा॒म् । स॒ऽज॒त्य॑म् । स॒मा॒न । बन्धु॑ । अ॒स्त्रि॒ । अन्त । सत् । भू॒तु | वा॒ाम्| अवं॑ ॥१२॥ च अधु बेट० समानम् सुवयो सजारगम् । एकम् एव उत्पत्तिस्थानम् इत्यर्थ । समान स्तुति इति ॥ १२ ॥ यो वी॒ रजो॑स्यश्विना॒ रथो॑ वि॒पाति॒ रोद॑सी॒ । अन्ति॒ पद् भू॒तु इ॒मव॑ः ॥ १३ ॥ ८ । वा॒म् । रजा॑ति। अ॒स्सू॒न॒ा । रथे॑ पि॒या । रोद॑सी॒ इति॑ । अन्ति। सत् । भू॒त॒ वा॒ाम्। अर्थ ॥ बेङ्कटय युवयो सर्वान् लोकान् द्यावापृथिव्यौ च अश्विनौ । कि याति रथ, तेन मागच्छ्रतम् इति ॥ १३ ॥ आ नो॒नो॒ गव्ये॑भि॒रश्व्ये॑ स॒हस्रैरुप॑ गच्छतम् । अन्ति॒ पद् भू॒तु वा॒मव॑ः ॥ १४ ॥ आ । न॒ । गर्थैभि । अव्यै 1 स॒ह । उप॑ | गृ॒च्छ॒तम् । अन्त । सत् । भू॒तु॒ वा॒म् ॥ अन॑ ॥ वेड्डुट० उ१ मा गच्छतम् अस्मान् बहुभि गध्ये अव्यै च ॥ १४ ॥ २ मा नो॑नो॒ गये॑भि॒रश्व्ये॑ स॒हस्रैभि॒रति॑ ख्यतम् । अन्ति॒ पद् भू॒तु वा॒ामः ॥ १५ ॥ मा। न॒ । गव्येभि । अख्ये॑ । स॒हसो॑म । अति॑ । ख्य॒त॒म् । अन्ति॑ । सत् । भू॒तु ॥ वा॒म् । अय॑ ॥ वेङ्कटमा अमाम् तै अति पश्यतम् । मतिदर्शनम् अप्रदानम् इति ॥ १५ ॥ 1 अ॒रु॒णप्यु॑रु॒पा अ॑भू॒दक॒र्ज्योति॑रु॒ताव॑री । अन्ति॒ पद् भू॒तु वा॒मः ॥ १६ ॥ अ॒रु॒णऽमु॑॑ । उ॒षा 1 अ॒भू॒त् । अवं॑ । ज्योति॑ ऋ॒तÌरी । अन्ति। सन् | भुतु । वा॒म् । अवं॑ ॥ पेट० रुणरूपा उषा भभूत् । करोति ज्योति उपा ॥ १६ ॥ अ॒श्विना॒ सु वि॒चाक॑शद्वृक्ष प॑रशुम इ॑व । अन्ति॒ पदं॑ भू॒तु इ॒मये॑ः ॥१७॥ अ॒श्विना॑ । सु । वि॒ऽचाक॑शत् । वृक्षम् प॒र॒शनान्ऽईन । अन्त । सत् ॥ भुतु॒ ॥ वा॒म् ॥ अवं॑ ॥१७॥ घेङ्कट अश्विनी टु जयति अन्धकारम् अत्यन्त दीध्यमान सूर्य लग्नि या दृषम् परनुमान् इद ॥ १७ ॥ ए॒रं न धृ॑ष्ण॒जा रु॑ज कृ॒ष्णया॑ चाथि॒तो वि॒शा । अन्ति॒ षद् भू॑तु इ॒मन॑ ॥ १८ ॥ पुर॑म् । न । धृष्णो॒ इति॑ । आ । रु॒ज॒ । कृष्णयो । वा॒धित । नि॒शा ॥ अन्त । सत् ॥ भू॒तु ॥ वा॒म् ॥ अत्र॑ ॥ 11 रनो गच्छ मूको, २ मूवो ६ मन्द ?