पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/५७५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

से ७४, मं १४ ] मा॑ च॒त्वारः॑ आ॒शवः॒ः सु॒रवा॑सो अ॒भि प्रयो॒ अधर्म मण्डलम् शवि॑ष्ठ॒स्य॒ द्रवि॒नवः॑ । यस॒न्॒ वयो॒ न तुथ्र्य॑म् ॥ १४ ॥ माम्। च॒त्वार॑ः। आ॒शवः॑ः । शवि॑ष्टत्म । द॒वि॒त्नत्र॑ः 1 सु॒ऽरया॑सः ॥ अ॒भि । प्रय॑ः । यक्षैन् । वय॑ः । न । तुभ्य॑म् ॥ १४ ॥ वेङ्कट० माम् चत्वारः अश्वः यत्तमस्य ध्रुवर्बण: गमनशीलाः शोभनरथाः अभि यात्रहन् राणाम् अन्नं प्रति । यथा तुय्यम् भुज्यु चतत्रः नावः स्वगृहं प्रापयन् इति ॥ १४ ॥ स॒त्यमत् त्वा॑ महेना॑हि॒ परु॒ष्ण्यव॑ देदशम् । नेर्मापो अश्व॒दातरः शवि॑ष्ठादस्त॒ मयैः ॥ १५ ॥ स॒त्यम् । इत्त् । त्वा॒ । म॒हेऽन॒द॒ । परु॑ष्ण | अवं॑ । दे॒दशम् । न । इ॒म् । आ॒पः॑ः । _श्च॒ऽदात॑रः । शवि॑ष्ठात् । अ॒स्ति॒ | मधैः ॥ १५ ॥ चेट्वट॰ सत्यम् एव स्वां है महानदिए पहष्णि! अव देदिशम् त्यां प्रति वदामि। तबेवाऽऽद्द— नेमापः इति | हे आप! न भस्मात् बलवत्तमाद् अन्यः कश्चित् मनुष्यः अश्वानाम् अतिशयेन दाता विद्यत' इति ॥ १५ ॥ इति पहाटके पञ्चमाध्याचे प्रयोविंशो वर्गः ॥ [ ७५ ]

  • विरूप आशिरस ऋषिः | अभिर्देवता

२०५५ गायत्री छन्दः । यु॒क्ष्वा हि दे॑व॒ह॒त॑मा॒ अश्वा॑ अग्ने॑ र॒थीरि॑व । नि होता॑ पू॒र्व्यः सैदः ॥ १ ॥ यु॒क्ष्त्र । हि । दे॒च॒ऽहूत॑मान् । अ॒श्वा॑न् । अ॒ग्ने॒ 1 र॒षोऽइ॑व । नि । होता॑ ॥ पुर्व्यः । स॒दः ॥ १ ॥ चेङ्कट विरूपः | योजय रथे देवानाम् श्राद्धावृतमान् अश्वान् अप्रै I सारथिः इव । युपत्वा च सुरूयः स्वम् निषीद च होता इति ॥ १ ॥ 1. मानः अभि वि महान् ५ रिश्तम मूको, ६. 1 उ॒त नो॑ दे॒व दे॒वाँ अच्छ वोचो वि॒दुष्ट॑रः | अद्विश्वा॒ा चार्यो कृधि ॥ २ ॥ उ॒त । नः॒ । दे॒व॒ । दे॒वान् । अच्छ॑ । यो॒ोच॒ः । वि॒दुःऽत॑रः । श्रत् । विश्व | चाय | कृषि ॥ २ ॥ घेङ्कट० अपि च शस्मान् देव ! देशान् अभिययाः विद्वत्तमः । श्रन् 1 म कृषि विश्वानि धरणीयाति धनानि देवेषु अस्माकम् ॥ २ ॥ को ५. विन भूको ४.४ नारित मू