पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/५८१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२८६१ अम मण्डलम् सू७७, म ३ ] समित् तान् वृ॑त्र॒हासि॑द॒त् से अ॒राँ इ॑व॒ सैद॑या । प्रवृ॑द्धो दस्युहाभ॑वत् ॥ ३ ॥ सम् ॥ इत् । तान् । बृजऽद्दा । अ॒खिद॒त् । खे । अ॒रान्ऽदैव | खेद॑या । प्रऽवृ॑द्धः । द॒स्युऽहा। अभवत् ॥ ३ ॥ पेट० सर्वान् सदैव महा सम् अखिद। सदनम् आकर्षंणम् | यथा स्यचक्रस से भरान् खेदमा रज्ज्वा सद्धिदन्ति प्ररद्ध दस्युद्दा अभवत् ॥ ३ ॥ एक॑या प्रति॒धारि॑चत् स॒ाकं॑ सरा॑सि वि॒शत॑म् | इन्द्र॒ सोम॑स्प काणुका ॥ ४ ॥ एव॑या । अ॒ति॒ऽधा । अ॒पि॒वत् । स॒क्रम् | सरा॑सि । नि॒शत॑म् । इन्द्र॑ । सोम॑स्य । क॒ाणुफा ॥ ४ ॥ । 1 चेवढ० एकैनैन अधिधानॆन अपिबत् सहशिना सांसि इन्द्र सोमस्य पूर्णानि कान्ठानि इति चा कान्तानि इति वा । निरुक्त ( या ५,११ ) व द्रष्टव्यमिति ॥ ४ ॥ अ॒भि ग॑न्ध॒र्य॑म॑ह॒णदवु॒भे॑षु॒ रज॒ःस्सा | इन्द्रो॑ म॒ह्मभ्य॒ इद्वृषे ॥ ५ ॥ । अ॒भि । ग॒न्ध॒र्ध्वम् । अतृण॒त्। अ॒सु॒भे॑ । रज॑ ऽसु । आ । इन्द्र॑ । ब्र॒ह्म॒ऽभ्य॑ ॥ इत् । वृधे ॥ ५ ॥ चेङ्कट० गन्धों मेघ । गाम् उदक धारयति इति । त रश्मिभि अभि अनृणन् अयुध्नषु मदुनिधानयोग्यस्थलरहितेषु लोकेषु । अन्तरिक्षे स्थित इत्वर्थ । इन्द्र ब्राह्मणान् एव वर्ध यितुम् ॥ ५ ॥ इति पडाष्टके माध्याये एकोनविंशो वर्ग * ॥ निरा॑विघ्यद् गि॒रिम्य॒ आ धारय॑त् प॒द॒नम् । इन्द्रो॑ वृ॒न्दं स्ततम् ॥ ६ ॥ नि । अ॒रि॒ष्प॒त् । शि॒रिऽम्ये॑ । आ । धारयेत् । प॒कम् । ओद॒नम् | इन्द्र॑ इ॒दम् सु॒ऽशा॑तनम् ॥६॥ वेङ्कट० नि अविष्यत् मेघेम्य उदक निर्गमयितु मनुष्याणाम् पत्रम् ओदनम् घारयत् कुर्वन् । नुमभाव छान्दस | इन्द्र इम् सुष्ट्वा तथा ॥ ६ ॥५ श॒तम॑घ्न॒ इ॒पु॒स्तप॑ स॒हस्र॑पर्ण॒ एक इत् । यमि॑न्द्र चकृ॒पे यु॒ज॑म् ॥ ७ ॥ श॒तऽत्र॑श । इट्टै 1 त ॥ स॒हस्र॑ऽपर्ण | एकै | इत् | यम् । इ॒न्द्र । च॒कृ॒पे । युज॑म् ॥ ७ ॥ घेङ्कट० शयाम इषु तद सहसपर्ण भवति एक एव यम् इन्द्र कृतवानसि सदायम् ॥ ७ ॥ तैन॑ स्तो॒तृभ्य॒ आ भ॑र॒ नृभ्यो॒ नरि॑भ्यो॒ो अत॑वे । स॒द्यो जा॒ात भुटेर ॥ ८ ॥ · बैंप १, २१४९dद्र ४- मास्ति मूको. वर्णस्य मूहो. ८ नवा दि २-२ फान्तादौनि नाका इति वा मूको. ३३ गयनैमेकवि, 'होमकक्ष' ५ नारित मूको ६ निर्वाचन व्याश्यान व या. (५०३३ ) ८० स