पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/५८६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२८६६ ऋग्वेदे समाध्ये तृष्यतः भिक्षमाणस्य कामम् धनप्रदानेन संस्थापयन्ति । स तृष्यः इति पष्ठाष्टके पञ्चमाध्याये स्त्रिो वर्गः ॥ विदत् । यत् । पुर्व्यम्। नष्टम् | उत् | ईम् | ऋऋ॒तऽयुम् | ईस्यत । प्र । ईन् । आयु॑: 1 तारी॑त् । अतीर्णम् ॥ ६ ॥ वि॒दद्यत् पूर्व्यं स॒ष्टमुदी॑मृ॒ायु॒मी॑स्यत् | प्रेमायु॑स्तारीदतर्णम् ॥ ६॥ { अ६, अ ५, न ३३. तदाश्रय इति ॥ ५ ॥ घेट० यदा से धनम् नहम् लभते, सड़ा यज्ञकामम् एनं सोमः उत् ईरयति, श्रवर्धयति च आयुः खन्नम् अन्यैः गतीर्णम् । सोमेन यजमान साधयति राम् इति ॥ ६ ॥ सु॒शेवों नो मृळ्या कुरवा॒तः । भवा॑ नः सोम॒ शं हृदे ॥ ७ ॥ सु॒शेव॑ः । न॒ः । मृ॒ऴपाकु॒ः । अद्वैतक्रतुः 1 अ॒षातः | गधे | नः | सो॑म॒ । शम् ' हृदे ॥ ७ ॥ J चेङ्कट० सुसुखः अस्माकं सुखपिता अममतप्रज्ञान: रामनवर्जितः उदर एवं तिष्ठन् सोम] भव शङ्करः हृदयाय | पुन. न इति पूरणम् ॥ ७ ॥ मा न॑: सोम॒ सं वीवो मा विचौभिपथा राजन् । मा नो हार्दि द्वि॒िपा च॑धीः ||८| मा | नः | सोम | सम् । बीविजः | मा | वि | भिषाः । राजन् । मा | नः | हार्दि । वि॒िपा | षधीः ॥ ८ ॥ अव यत् स्वे स॒धस्थे॑ दे॒वान दुर्मतीरी । राज॒न्नप॒ द्विप॑ः स॑ध॒ मीढ्वो अप॒ त्रिघैः सेध ।। ९ ।। घेङ्कट० मा अस्मान् सोम। समूचीविजः दलिताङ्गान् कार्योः मावि यीभिपथाः राजन्! मा खस्माकम् हृदयम् दीप्त्या वधीः ॥ ८॥ अव॑ । यत् । स्त्रै । स॒धऽस्मै॑ दे॒वाना॑ग् । दुःऽम॒ती । ईक्षै 1 राज॑न् । अप॑ । द्विषि॑ः । से॒थ॒ | ः ॥ अप॑ | सिधैः । सू॒ध ॥ ९ ॥ । पेटबई मईया से गृहे देवानाम् दुर्मतयः न प्रविशन्तु इति तदानीम् एव राजन् । रोत 1 अप सेघ द्विपः सिष च इति ॥ ९ ॥ इति पठाट पञ्चमाध्याये वर्ग. १-१. भारतमूहो.. भरिपाः मुके. ३० स८३८१०,२५,५