पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/५८७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू८, मे १] अयमे मण्डलम् [co] 'एफयूनस ऋषिः । इन्जो देवता, दशम्या देवाः । गायत्री छन्दः, दशमी त्रिष्टुपु न॒ह्यध॒न्यं॑ च॒ळाक॑रं महि॑तारं॑ शतक्रतो | त्वं न॑ इन्द्र मुळय ॥ १ ॥ 'न॒हि । अ॒न्यम् । व॒ळा 1 अक॑रम् । मडि॒ितार॑म् । श॒तऋ॒तो इति॑ शतक्रतो । स्वस् | नः॒ः॥ इन्द्र॒ | मूळय ॥१॥ वेङ्कट० 'एकनूनधसः। न थम्यम् सत्यम् एव अहं करोमि सुखम् शतकतो || तथा सति त्वम् इन्द्र | अस्मान् सुखय ॥ १ ॥ ● १८६७ यो नः॒ शश्व॑त् पु॒रावि॒थाऽमृ॑धो वाज॑सातये । स त्वं न॑ इन्द्र मृळय ॥ २ ॥ यः । नः॒ः । शश्व॑त् । पु॒रा । आवि॑धै | अमृ॑धः । वाज॑ऽसातये | सः ॥ त्वग्॥नः(इन्द्र॒। मूळष ॥२॥ बेट यः अरमान् पुरा सर्वम् एव रक्षितत्रानसि अर्हिसितः अन्नस्य लाभाय। सः लपि इन्द्र 1 सृय अस्मान् इति ॥ २ ॥ इदानीम् किम॒ग र॑थ॒चोद॑नः सुन्वा॒नस्या॑वि॒तेद॑सि । कु॒वित् स्विन्द्र णः शके॑ः ॥ ३ ॥ “किम् । अ॒ङ्ग । र॒ऽऽचोद॑नः । सु॒न्वा॒नस्य॑ अ॒वि॒ता । इत् ॥ अ॒सि॒ । कु॒वित् । सु॥ इ॒न्द्र॒ । नः॒ः। शकैः ॥३॥ घेङ्कट० किए स्वम् अद्भः क्षिप्रम् सुन्वानस्य अदिता एव भवलि रम्रचोदनः रभस्य बाधक यः चोदयति धनं स तथोक्तः । तथा सति इन्द्र बहु अस्माकम् कृर्विति ॥ ३ ॥ इन्द्र॒ प्र णो॒ रथ॑मच प॒थाच्चि॒त् सन्त॑मद्रिवः | पु॒रस्ता॑देन॑ मे कृधि ॥ ४ ॥ इन्द्र॑।म।नः॒ः। रथे॑म्।अथ॒।प॒श्चात् चि॒त् । सन्त॑म् अ॒प्रि॒यः पु॒रस्ता॑ट् । ए॒न॒म्। मे॒| कृधि॒ि ॥४॥ पेङ्कट० इन्द्र | अस्माकम् प्रबक्ष रथातू | पक्षात् अपि भवन्तं चह्निन् । पुरस्तात् एनम् कुरु मम इति ॥ ४ ॥ हन्तो॒ नु किससे प्रथ॒मं नो रथं कृषि । उपमं वा॑ज॒यु ध्रुवः॑ः ॥ ५ ॥ ह॒न्तो॒ इति॑ । नु । किम् |आ॒ससे प्रथ॒मम् नः । रथे॑म् । कृषि ॥ उ॒प॒ऽमम् । वा॒ाजऽयु | नः ॥ ५॥ बेङ्कट हन्त इति लाभिमुख्यकृदामन्त्रितेन समान हन्त हुन्छ । विम् त्वम् आससे मुण्यम् नः रथम् कुरु | अष्टमिच्छत् इदम् अस्मदीयम् अझं हविर्भूतं तब उपमम् भवति समीपे वर्तत इति ॥ ५ ॥ रहुति पटाष्टके पक्षमाध्याये पाशो वर्गः ॥ २२. तु. ८,६६,१३. ३३. नोसन को, ११. नालि सूत्रो ११.५. ऋ६,४४,१०६. मुख्य कामन्ति देन गुको समीपे मूको. 1. एनः मृको.