पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/५८८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋग्वेदे समाप्ये [ अ६, अ५, न ३६. अथो॑ नो वाज॒यं॒ रथे॑ सु॒करे॑ ते॒ किमित् परि॑ । अ॒स्मान्त्सु जि॒भ्युप॑स्कृधेि ॥ ६ ॥ अव॑। न॒ ।वा॒ाज॒ऽयुम्। रथे॑म्। स॒ऽफर॑म् ते॒ । किंम् । इत् । परि॑ अ॒स्मान् । षु । जि॒ग्युप॑ कृ॒धि॒ ॥ ६॥ चेट० रक्ष अस्माकम् भन्नेच्छुम् रथम् । सुक्रम् ते किम् इत् सर्व कर्तव्यं भवति परित तथा सति अस्मान सुष्टु नेतॄन् कुरु इति ॥ ६ ॥ २८६८ इन्द्र॒ दृह्य॑स्व॒ पूर॑सि भ॒द्रा सं॑ एति निकृ॒तम् । इ॒यं धीनी॒त्विया॑वती ॥ ७ ॥ इन्द्र॑ । दृह्यस्य । प्पू । अ॒सि॒ । भ॒द्रा | ते॒ । एति॒ । नि॒ ऽङ्कृतम् । इ॒यम् । ध । ऋ॒त्विय॑ऽस्त ॥७॥ षेङ्कट० इन्द्र | दृढ अरूपरिवृत पुरम् इव भवसि । भद्रा व गच्छति संस्कृतस्थानम् इयम् पी कर्मकाले कृत्य ॥ ७ ॥ मा समव॒द्य आ भगुर्वी काष्ठै पि॒तं धन॑म् | अ॒पायु॑क्का अर॒तय॑ः || ८ || मा । सौग् । अ॒वचे । आ॥ भाजू। त॒ । काष्ठ | हि॒ितम् । धन॑म् | अप॒ऽआवृक्ता । अ॒लये ॥ ८ ॥ चेकूट० मा अस्मान् सबैत अवये आ भजन कृतश्चित् प्रापयावधम् | अपराजितान् कुर्तिय उनी काहा पदम्यराळ भाज्यन्त ( तु. या २,१५) सद्म शत्रुषु निहितम् भाजि- ५ होर्पित घनम् | अपारका सन्तु बदाना यजमाना शनय ॥ ८ ॥ तु॒री॑य॒ नाम॑ य॒ज्ञ्यं॑ य॒दा कर॒स्तदु॑मसि । आदित् पार्न ओहसे ।। ९ ।। पु॒रीय॑म् । नाम॑ । य॒ज्ञिय॑म् । य॒दा | करे । तत् | श्मसि॒ | आत् । इत् । पति॑ । न॒ । ओहसे॒ ॥ घे० चतुर्थम् नाम यशियम् यदा व अस्माकम् करोपि, तत् वय कामयामहे । अनन्तरम् एव पति व अस्मान् चसि | नक्षत्रनाम गुह्य नाम प्रकाश नाम इति श्रीणि नामानि | सोमवाजीति सुरीय नाम इति ॥ ९ ॥ अरी॑वृघद्वो अमृता अम॑न्ददेवा उ॒त याच॑ देवीः । तस्मा॑ उ॒ राध॑ः कृणुत प्रश॒स्तं॑ प्र॒ातर्मुक्षू धि॒याम॑सुर्जगम्यात् ॥ १० ।। अनी॑री॑वृधत् । च॒ । अ॒नू । अम॑न्दीत् | एक॒ऽयू | देवा | उ॒त । या । च॒ । दे॒ीं । तस्मै॑ । ॐ इति॑ । राध॑ । कृ॒णूत | प्रशस्तम् । प्रात | मक्षु धि॒या वैदे देवा ! अमृता ! सुष्मान् अयम् अवधत्, 2- नैशनू वि जैत्री डा. को, भूको द्र मुको नारित मूको ७ । जम्मा॒ात् ॥ १० ॥ अमन्दीत् एक्यू । अपि ३ मरिच दि) रिच क्ष देवी फो ४४