पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/५९०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋऋग्वेद सभाष्ये [ अ६, ५, ३३८० आ नो॑ भर॒ दक्षि॑णेना॒ाभि स॒व्येन॒ प्र मृ॑श | इन्द्र॒ मा नो॑नो॒ वसु॒ोर्नक् ॥ ६ ॥ आ । नः॒ । स॒र॒ । दक्षि॑गेन । अ॒भि ॥ स॒व्येन॑ । प्र । मृ॒श॒ | इन्द्र॑ । मा | न॒ । वसो॑ । नि ।भुक॥ 1 २८७० वेङ्कट० था हर अस्मभ्यम् धनम् दक्षिणेन इस्तेन 1 अभि प्र मृझ अस्मदर्थम् सख्येन च धनम् । इन्द्र! मा अस्मान् धनात् नि भाक्षी ॥ ६ ॥ उप॑ क्रम॒स्वा भ॑र धृष॒ता धृ॑ष्णो॒ जना॑नाम् । अदा॑शूरस्य॒ वेद॑ः ॥ ७ ॥ उप॑ । ऋ॒म॒स्व॒ । आ । भर॒ । घृ॒ष॒ता । घृ॒ष्णो॒ इति॑ । जना॑नाम् । अदा॑श् ऽतरस्य । बेर्द ॥ ७॥ वेङ्कट० उप कमस्व अस्मान् प्रति 1 आ हर भृष्टेन मनसा हे धर्मथित १३ जनानाम् मध्ये जयन्तम् अदातु धनम् ॥ ७ ॥ इन्द्र॒ य उ॒ नु ते॒ अस्ति॒ वाज॒ो निने॑भिः॒ः सन॑यः । अ॒स्माभि॒ः सुतं स॑नु॒हि ||८|| इन्द्रे॑ । य । ऊँ इति । नु । ते॒ । अस्ति । बाज॑ । नम । सन॑त्व | अ॒स्माभि॑ | सु | तम् | सुनु ॥ बेट इन्द्र य एवं राय चाज विद्यते मेधाविभि सम्भवतीय तम् अस्मान् उद्दिश्य देहि इति ॥ ८ ॥ स॒द्योजु॒व॑स्ते॒ वाजा॑ अ॒स्मभ्यं॑ वि॒श्वच॑न्द्राः । वरी॑श्च म॒क्षू ज॑रन्ते ॥ ९ ॥ स॒द्य॒ ऽजुयं॑ 1 ते॒1 वाजा॑ । अ॒स्मभ्य॑म् वि॒श्वऽच॑न्द्रा । यौँ । च॒ ॥ म॒क्षु । जन्ते॒ ॥ ९ बेङ्कट० सर्वोोनिर्गमनाते याजा अस्मभ्यम् भवन्तु सर्वकान्ता अपरोद उत्तरार्ध त्वाम् स्तोतार काम हेतुभि शीघ्र स्तुवन्ति इति ॥ ९ ॥ इति पष्ठाष्टके मञ्चमाध्याये अष्टाग्रिंशो बर्ग * ॥ अष्टकस्पेति षष्ठस्य साधवः सुन्दरीसुत 1 व्यारपत् पञ्चममध्याय तत् पश्यन्तु च पण्डिता | इति वेडमाथराचार्यविरचिऋसहाव्याख्याने षडाष्टक पञ्चमोऽध्याय | -- इति ऋग्वेदे समाप्ये पष्ठाटके पहमोऽध्याय | १. म भूको २ हाक्षि भूको तु सूको नारित भूफो