पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/५९३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स् ८३, म ४ ] अमे मण्डलम् आ स॑शत्र॒वा म॑हि॒ न्यु॒रू॒क्थानि॑ च हूयसे | उप॒मे रो॑च॒ने दि॒वः ॥ ४ ॥ आ । इ॒ । अ॒श॒त्रे॒ इति॑ ॥ आ । गृ॒ह । नि । उ॒क्यानि॑ । च॒ । हृय॒ उप॒ऽमे रोच॒ने। दिन ॥४॥ बेङ्कट आ गच्छ क्षिप्रम् हे असपत्न' सद्ग्रामे तथा धुलेकात् अभिभि दीप्यमाने समीपस्थे यज्ञे च उक्थानि' प्रति नि' हुयसे | तन आ गच्छ ॥ ४ ॥ तुभ्यं । त॒भ्या॒यमाद्भि॑भिः स॒तो गोभि॑ श्रीतो मदा॑य॒ कम् । प्र सोम॑ इन्द्र॒ हूयते ॥ ५ ॥ ३३ कम् । म । सेम॑ । इ॒-द्र॒। हुयते ॥५॥ | अ॒यम् । अद्रिऽभि । सुत 1 । मददा॑य । ० तुभ्यम् भयए भावभि सुत गोविकार मिश्रित मदार्थम् प्रहृयत ॥ ५ ॥ इति पष्टाष्टके पटाध्याये प्रथमो वर्ग २८७३ इन्द्र॑ अ॒धि शु मे॒ हव॑म॒स्मे सु॒तस्य॒ गोम॑तः । वि प॒ीति॑ि तु॒तम॑श्नु॒हे ॥ ६ ॥ इन्द्र॑ । श्रु॒धि । सु । मे॒ 1 ह॒र्य॑म् । अ॒स्मे इति॑ । सु॒तस्यै गोम॑त ।। पीतिमम् । तृप्तिम्। अ॒स्नुहि॒ ॥६॥ बेङ्कट० इन्द्र | सुष्टु शुधि में ह्वानम् । तथा मामि सुतस्य गोमि श्रीतस्य तृप्तिम् च वि अनुहि ॥ ६ ॥ पानम्" येट० य इन्द्र | चमसषु सोम चमू तस्य त्वम् एव ईश्वर इति ॥ ७ ॥ य इ॑न्द्र चम॒प्सेघ्या सोम॑श्च॒मूषु॑ ते सु॒तः । पिवेद॑स्य॒ नमः॑शिषे ॥ ७ ॥ य । इ॒न्द्व । च॒म॒रेषु॑ । आ । सोम॑ । च॒मूषु॑ | ते॒ | सु॒ पव॑ | इत् | अ॒स्य॒म् शिषे ॥७॥ सुतं दृश्यत । मद्दा याद पिव स्वम् अ सोमम् । यो अ॒प्यु च॒न्द्रमा॑ इ॒व॒ सोम॑श्च॒मूषु॒ ददा॑ते॒ । पिवेद॑स्य॒ त्वमशिपे ॥ ८ ॥ ्य । अ॒प्ऽसु । च॒न्द्रमा॑ ऽइघ । सोम॑ | च॒मूषु॑ | दशे | पत्र | इत् । अ॒स्य॒ ॥ अम् | ई॑शिपॆ ॥८॥ चेट० अन्तरिक्ष चंद्रमा इव सोम चमूषु दृश्यते गृहीत ॥ ८ ॥ यं ते॑ श्ये॒नः प॒दाभ॑रत् ति॒रो रजा॒स्यस्प्र॒तम् । पिवेद॑स्य॒ त्वशिषे ॥ ९ ॥ 'यम्।।श्ये॒न ।प॒दा।आ। अभ॑रत् । ति॒र | रजासि | अस्पृ॑तम् | पित्र॑ । इत् ॥ अ॒स्य॒ । त्वम्। ईशिप ॥ तेदन मा आ जाब सिर कुर्बन लोकान् आन्तरिक्षयान् से होकेषु अस्पृष्टम् माभि । पद्य छ सबने समगृहाद मुखदम् ( ते ६,१,६६४) इवि बाह्मणम् ॥ ९ ॥ इति पहाटके पञ्चाध्याये द्वितीयो वर्ग ॥ ४ स्विवस्य मूको. ५. अनन् मूको १. उक्तनि मूको. २. नाति मूको. ३-३ नास्तिमुको ६.सु. १०,४४,५ स्पृष्टम् मूको ऋ-२५९