पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/५९४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२८०४ [अ ६ अ ६, व ३ ऋग्वदे] सभाप्ये 'खुसीदी काण्व ऋषि [ ८३ ] विश्वे देवा देवता गायत्री छन् । वृष्णा॑म॒स्मभ्य॑मू॒तये॑ ॥ १ ॥ दे॒वाना॒ामियो॑ म॒हत् तदा वृ॑णीमहे व॒यम् । दे॒वाना॑ग् । इत् । अव॑ । गह॒त् । तत् । आ । वृ॑णी॒महे॒ । व॒यम् । वृष्णम् । अ॒स्मभ्य॑म् ऊ॒तये॑ ॥१॥ वेङ्कट० देवानाम् एव पालनम् महत् विद्यते तत् था महे वयम् घृष्णाम् रोपा स्वभूतम् अस्मभ्यम् रक्षणाय ॥ १ ॥ ते न॑: सन्तु॒ यु॒जः सा चरु॑णो मित्रो अ॑र्य॒मा । वृ॒धास॑श्च॒ प्रचे॑तसः ॥ २ ॥ ते। न॒ । स॒तु॒ । यु॒जै । सदा॑। वरु॑ण | मि॒त्र | अर्थऽमा | बुधास॑ ॥ च॒ | प्रऽचैत ॥ २॥ वेङ्कट ते अस्माकम् सतु सहाया सदा वरुणादय वर्धपितार व सुमतय ॥ २ ॥ अति॑ नो नष्षि॒ता पु॒रु नौभिर॒पो न पेर्पथ | यू॒यमृ॒तस्य॑ रथ्यः ।। ३ ।। शति॑ ॥ तृ॒ । त्रि॒ष्षि॒ता । ए॒रु । नी॒भि । अ॒प । न । पर्व॑य॒ । यु॒गम् । ऋ॒तस्य॑ ३ र॒श्व॒ ॥३॥ अति पर्व अस्मानू विष्पिवानि विमाहानि विततानि बहूनि बानि नौमि उदुकानि इय यूयम् हे सत्यस्य यज्ञस्य वा मेतार ॥ ३ ॥ वा॒ाम॑ नो॑ अस्तर्य॑मन् वा॒सं व॑रुण॒ शंस्य॑म् । वा॒मं या॑वृण॒मने॑ ।। ४ ।। घा॒मम् । न॒ । अ॒स्तु । अर्य॑म॒न् । वा॒मम । च॒रुण । शस्य॑म् । वा॒मम् | हि । आ॒ऽवृणीमहे ॥ ४ ॥ घेङ्कट० वामम् धनम् न अस्तु अर्थगन' नामम् वरुण शसनीयम् । वामम् हि या आवृणीमहे ॥ १४ ॥ ! च॒मस्य॒ हि प्र॑च॒तस॒ ईशा॑नासो रिशादसः | नेमा॑दित्या अ॒घस्य॒ यत् ॥ ५ ॥ वा॒गस्य॑ | हि । प्र॒ज्चेस | ईशनास | शादस | न | ईम् | आत्या | अघस्यै | यत् ॥५॥ येट० वामस्य दि धनस्य है अचेतस ! ईश्वरा यूयम् दे रिशतामसितार । न एनम् आदित्या ! चतु प्राप्नोतु यद अघस्य सम्बन्धि ॥ ५ ॥ इति पद्माष्टके पष्चाध्याये तृतीयो वर्ग ॥ व्॒यमढेः सु॒दानवः क्षि॒यन्तो॒ यान्तो॒ अध्व॒न्ना । देवा॑ वृ॒धाय॑ इ॒महे ॥ ६ ॥ 1 । घ॒यम् । इत् । व ॥ सुऽदान्त्र । यते । यान्ते । अन् । आ । दवा॑ । घृ॒धाये॑ | हुम॒हे ॥ २० चयम्वुफान हे शोभलवाना 1 निवसन्त गृहेषु अध्वनि वान्तदेवा हूँ वर्धनाम का हम ॥ 11. माहित] मृको २ "रम् मूको १. वर्ष गुको यो ५ नारिष्ठ मूको