पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/६०९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२८८९ अटभ गग्डलम् ९१,५]] इ॒मानि॒ त्रीणि॑ वि॒ष्टप॒ा तानी॑न्द्र॒ वि रो॑हय | शिर॑स्व॒तस्य॒ोर्वरा॒मावि॒द॑ म॒ उप॒ोदरे॑ ॥ ५ ॥ इ॒मानि॑ । श्रीणि॑ । वि॒ए॒पा॑ । तानि॑ | इ॒न्द्र॒ । परो॒ह॒यः॒ । 1 शिर॑ः । त॒तस्य॑ । उ॒र्वरा॑म् । आत् ॥ इ॒दम् | मे॒ | उप॑ | उ॒रै ॥ ५ ॥ 1 । तथा बेट० इमनि श्रीणि स्थानानि तानि स्वम् इन्द्र वि रोहम शिरः व्रतस्य मम पितु । सर्वम् पितुः क्षेत्रम् । रातः यत् इदम् मे उप उदरे इति गुह्य निर्दिशति । तद्धि शादायनकम् – 'सामनीत - अपाले ि स्वग्दोष सति क्षमज्ञातरोमकं भवतीति । कामासोति । साऽग्रवीत् – 'इमानि श्रोणि विषा" इति । सलतिऽयं पितास | त हाइसलति चवार | उर्व। हाऽस्य न अज्ञे । सो हृ जज्ञे । उपस्थे हाइस्यै रोमाणि नासुः | तान्यु ह जज्ञिरे " { ग्र. जैमि १,२२१ ) इति । अस्योरा भूयसे निवेचनाय - 'असौ च या न इति ॥ ५ ॥ अ॒सो॑ च॒ या न॑ उ॒र्वता॑ति॒मां त॒न्व॑षु॒ मम॑ । अथो॑ त॒तस्य॒ यच्छरः सर्वा ता रो॑म॒शा कृधि ॥ ६ ॥ अ॒सैौ । च॒ । या । नः॒ । इ॒र्य॑ते॑ । आत् । इ॒माम् । त॒न्व॑म् | गम॑ । अ॒पो॒ इति॑ । त॒तस्य॑ । यत् । शिर॑ः । स । ता | रोम॒सा | कृ॒धि ॥ ६ ॥ येङ्कट० निगदव्याल्याता ॥ ६ ॥ सो॒ रथ॑स्य॒ खेऽन॑स॒ः खे यु॒गस्य॑ शतक्रतो । अ॒प॒ालामि॑न्द्र॒ त्रिष्त्व्यक॑णि॒ सूर्य॑त्वचम् ॥७॥ खै । रय॑स्य । खे । अन॑स॒ । खै | युगस्यै । शत॒तो इति॑ शतक्रतो । अ॒पालाम् ] इन्द्र॒ । त्रिः । पूर्वी 1 अकृ॑णोः । सूर्य॑ऽस्वचम् ॥ ७ ॥ पेट० शाख्यायनकम्" खै रयस्यास्यवृहत् | सा गोधाऽभवत् । तो सेइनसोऽत्यवृहत् सा वृत्क मस्यभवत् । ता से युगस्याऽत्मवृहत् सा सस्लिष्टिकाऽभवत् । तद् एषाऽध्वनूच्यते' - 'से रथस्य खेऽनस " इति । तस्यै ह यत्" क्ल्याणतमं रूपाण तद्रूपमास' ( तु जैगि १,२२१ ) इति | खग्दोपापनयनाय" अक्षादिद्वारेष्यतिकर्षणमिति ॥ ७ ॥ १९ ति पाष्टके पठाध्याये चतुर्दशबर्ग ॥ [९३ ] ● "ठकक्षः सुक्षो तारिस ऋषि । इन्द्रे देवता गायत्री छन्द प्रथमानुष्टुप् पान्त॒मा वो॒ो अन्ध॑स॒ इन्द्र॑म॒भि प्र गा॑यत । वि॒श्व॒ासाह्रै श॒तर्ऋतुं महि॑ष्ठं चर्षणीनाम् ।।१।। ११. वो शर्ति मञोदर शति ि ज० मूको. ५. जजस भूको. ९. "नू" मूको. १०. तत् मूको ६. नारित मूको. ४. न ८. संशिष्टत मुझे १.वंदो मूको ३. बलभूको. ७. मत्र मूको. १० लाख मूहो. १२-१२ नारित मुबो,