पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/६१३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२८९३ अथमं मण्डलम् ९२ मे १५ ] वि॒द्म | हि । पः 1 ते॒ । अ॒वि॒ऽयः॒ः । वाऽद॑चः । स॒त्य॒ | सोम॒ऽप॒ः ॥ विश्वा॑सु | | कृ॒ष्टिषु॑ ॥१८॥ चेट० जानीमः हि यः ते रवि. ! बनिन ! एतदेवाऽऽ६- स्वया दुचः यः सत्य! सोमस्य पात: ! विश्वेषु च यजमानेषु दस्म | इति ॥ १८ ॥ इन्द्रा॑य॒ मद॑ने सुतं परि॑ ए॒ोभन्तु जो गिरैः । अ॒र्कम॑र्चन्तु का॒रव॑ः ॥ १९ ॥ इन्द्रा॑य॒ ॥ मन॑ने । सु॒तम् । परि॑ । स्त॒ोभन्त॒ । न॒ः । गिर॑ ॥ अ॒र्कम् । अर्ध्वम्तु । का॒रव॑ः ॥ १९॥ बेङ्कट० इन्द्राय मदनशीलाय अभिपुरी सोमम् असाकं वाच स्तुदम् । भर्धतीय सोमम्' अर्क्षपन्तु । स्तोवारः चति ॥ १९ ॥ यस्मि॒न् बिश्वा॒ अधि॒ श्रियो॒ो रर्णन्ति स॒प्त संसद॑ः । इन्द्रे॑ सु॒ते ह॑षामहे ॥२०॥ यस्मिन् । वि॒िश्वा॑ः । अधि॑ि । श्रियैः । रर्णन्ति | स॒प्त | स॒मसद॑ः । इन्द्र॑म् | सु॒ते । ह॒वाम॒ह्ने ॥२०॥ चेट० यस्मिन् अभि विश्वाः श्रियः भवन्ति, रमन्ते च सप्त संसदः होत्राः सम् इन्द्रम् सुते हवामहे ॥ २० ॥ इति पठाष्टके पष्टाध्याये अष्टादशो वर्गः ॥ त्रिक॑द्भुकेषु॒ चेत॑नं॑ दे॒वासो॑ य॒ज्ञम॑त्वत | तमिद्व॑र्धन्तु नो गिरेः ॥ २१ ॥ त्रिऽक॑दु॒केषु । चेत॑नम् । दे॒वासः॑ः । य॒ज्ञम् । अ॒न्नत॒ । तम् । इत् । वर्धन्तु । नः॒ः । गिर॑ः ॥ २१ ॥ ० व्याख्याता (ऋ८,१३,१८ व ) ॥ २१ ॥ आ त्वा॑ विश॒न्त्विन्द॑वः समु॒द्रमि॑व॒ सिन्ध॑वः । न स्वामि॒न्द्रात रिच्यते ॥ २२ ॥ आ। त्वा॒ । वि॒श॒न्त॒ । इन्द॑यः । स॒मुद्रमूऽध | सिन्ध॑व । न । लामू । इ॒न्द्व । अति॑ 1 रि॒च्यते ॥ ० भाविशन्तु त्वाम् इन्दवः समुद्रम् इव नद्यः । न त्यामु कश्चित् इन्द्र | बलेन भति- रिच्यते ॥ २२ ॥ वि॒व्यक्च॑ महि॒ना घृ॒षन् भ॒क्षं सोम॑स्य जागृवे । य इ॑न्द्र ज॒ठरे॑षु ते ॥ २३ ॥ त्रि॒िन्यक्य॑ । म॒हि॒ना । वृ॒प॒न् । भ॒क्षम् । सोम॑स्य । जागृने॒ 1 यः ॥ इ॒न्छ । ज॒ठरे॑षु॒ ॥ ते॒ ॥ २३ ॥ चेङ्कट० व्यासवानसि महत्वेन बृषन् ! सोमस्य भाम् जागरणशील 1 यः सोमः तव उद्रेषु प्रविशति इन्द्र ! ॥ २३ ॥ अरे॑ त इन्द्र कृ॒क्षये॒ सोमो॑ भवतु वृत्रहन् । अर॒ धाम॑स्य॒ इन्द॑वः ॥ २४ ॥ १. रवि मुको, २, "वटु शूको. ३. सोम* मृडो. ४-४. नालि मूको ५. धनि भूको