पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/६१४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋग्वेदे सभाष्ये [ अ ६, अ ६, व १९. अर॑म् । ते॒ ॥ इ॒न्द्र॒ । इ॒क्षये॑ । सोम॑ः । भव॒तु॒ । वृ॒न्न॒ऽह॒न् । अर॑म् । धाम॑ऽन्यः | इन्द॑वः ॥ २४ ॥ बेङ्कट० पर्याप्तम् ते इन्द्र ! अटराय सोमः भवतु वृनन् । अरम् शरीरेभ्यः नानाविधेभ्यः सोमः भवन्तु ॥ २४ ॥ अ॒र॒मश्वा॑य गायति श्रुतक॑क्षो अ॑ गये॑ | अर॒मिन्द्र॑स्य॒ धाम्ने॑ ॥ २५ ॥ अर॑म् । अश्वा॑य । गा॒य॒ति॒ । श्रुतऽक्ष ||| अम्| इन्द्र॑स्य | धास्ने॑ ॥ २५ ॥ चेङ्कट० गयाश्वसिद्धयर्थम् अयम् श्रुतकक्षः स्तौति पर्याप्तम् तथा गृहार्थं च । यद् इद्रः प्रयच्छति अश्वादिकम् इति ॥ २५ ॥ अरं हि ष्मा॑ सु॒तेषु॑ ः सोमे॑विन्द्र॒ भूप॑सि । अरै ते शक्र द॒ावने॑ ॥ २६ ॥ अर॑म् । हि॑ि । स्मि॒ । सु॒तेषु॑ । नः॒ः । सोमे॑षु । इ॒न्द्रो॒ । भूप॑सि । अर॑म् । ते॒ । शऋ॒ । दे॒ावने॑ ॥२६॥ वे० पर्याशम् स्मात् सुतेषु सोमेषु एवं भवसि पर्याप्तम् प्रयच्छ स धनन् । तथा सति अरम् ते शक | दाने भवन्तु सोमाः ॥ २६ ॥ इति षष्टाष्टके मष्टाध्यायें एकोनविंशो वर्ग. ॥ । पु॒रा॒कात्ता॑श्चिद॒द्विव॒स्त्वा॑ न॑च॒न्त नो॒ो गिरः | औरै गमाम ते व॒यम् ॥ २७ ॥ प॒ग॒कात्ता॑त् । चि॒त् । अ॒दि॒ऽव॒ः । त्वाम् । न॒क्ष॒न्त॒ । नः॒ः । गिः | अर॑म् 1 ग॒मा॒ । ते॒ । व॒यम् ॥ बेङ्कट० दूरात् अपि यन्निन् ! त्वाम् व्यानुषम्सु मसाकम् हतो निर्गताः स्तुतयः । पर्याप्तम् यमाम त्वतः वयम् धनम् ॥ २७ ॥ ए॒वा यसै व युरेवा शूर॑ उ॒त स्थ॒रः । ए॒वा ते॒ राज्यं॒ मन॑ः ॥ २८ ॥ ए॒व । हि । असि॑ । यो॑रू॒ऽयुः । ए॒व । शूर॑ः । उ॒त । स्मि॒रः । ए॒व । ते॒ । राज्य॑म् | मन॑ः ॥ २८ ॥ थेट० एवं भवसि चीरकाम: स्वं युद्धे, तथा एवम् पुरच शुः अपिघ स्थिरः | एबम् पुत्र सव बाराधनीयम् मनः स्तुत्यम् ॥ २८ ॥ ए॒वा गतिस्त॒वीमय॒ विश्वे॑मिर्धायि धार्भिः | अर्धा चिदिन्द्र मे॒ सचा॑ ॥ २९ ॥ ए॒व। रा॒तिः। तु॒त्रि॒ऽमघ । विश्वे॑भिः । वा॒यि॒ । घृ॒तृभैः । अने॑ । चि॒त् । इ॒न्दु । मे॒ सर्वा॑ ॥२९॥ घेट एवम् रातिः बहुधन विधाते यजमानैः । अथ व त्वम् एवंविधो मम पि सहायः इति ॥ २९ ॥ मो षु ब्र॒ध्ये॑ तन्द्र॒यु॒र्धवो॑ बाजानां पते । मत्स्वा॑ सु॒तस्य॒ गोम॑तः ॥ ३० ॥ 91. मारिष गो. २, सुनि को.