पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/६१५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२०१५ अटमै मण्डलम् सू ६२, मे ३१ ] मो इति॑ । सु । अ॒प्ताऽई॑य । त॒न्द॒युः । भुवः॑ः । ष॒जा॒न॒म् ॥ प॒ते॒ | मत्स्य॑ ॥ सु॒तस्यै । गोऽम॑तः ॥ ३०॥ येङ्कट० मा हे अप्रानाम् पर्वणः इवसः। माहाणी हि निवृत्तकर्मा तन्द्रायुक्तः भयति मत्व सुरोज गोमिश्रणेन ॥ १० ॥ मा न॑ इन्द्रा॒ाभ्या॒ादियः॒ सरो॑ अ॒क्तुम्वा य॑मन् | त्वा यु॒जा च॑नेम॒ तत् ॥ ३१ ॥ मा । नः॒ः । इ॒न्द्र॒ ॥ अ॒भि ॥ आ॒ऽदिशेः । सुरेः । अ॒स्तुप॑ । आ । य॒मन् | था | युजा | वनेन | तत् ॥ ० मा इन्द्र! अभिभारात्रिषु आदेहार: सूरः सरणशीलाः राक्षसाः ॥ स्त्रया सहायेन तत् वयं रक्षः इन्पामेति ॥ ३१ ॥ त्वपेदि॑न्द्र यु॒ज्ञा च॒र्य॑ प्रति॑ श्रु॒वीमहि॒ स्वच॑ः । त्वम॒स्माकं॒ तम॑ स्मसि ।। ३२ ।। त्वया॑ । इत् । इ॒न्यः॒ । यु॒जा । व॒यम् । प्रति॑ । मृ॒षी॑म॒हि॒ 1 स्पृधैः । त्वग् । अ॒स्माक॑म् । तये॑ । स्म॒मं ॥३२॥ बेट० वा एच इन्द्र सहायेन ययम् प्रतियोद्दि स्पर्धमानान् | त्वम् अस्माकम् भवसि वयं घ तब स्म. ॥ ३१ ॥ त्वामिद्धिं त्वा॒पयो॑ऽनु॒ननॊनु॑यव॒थरा॑न् । सखा॑य इन्द्र का॒रवः॑ ।। ३३ ।। त्याम् । इत् । हि॑ि । त्वा॒ऽयत्र॑ः । अ॒नुऽनोनु॑चतः 1 चरा॑न् । सखा॑यः | इ॒न्द्र॒ ॥ पु॒रवः॑ः ॥ ३३ ॥ चेङ्कट त्वाम् एव हि स्वरकामाः अनुक्रमेण स्तुवम्यः घरन्तु सखायः इन्द्र | स्तोवारः, निसोपवा] इति ॥ ३३ ॥ इति पाएपठाभ्याये विंशो वर्गी || [ ९३ ] सुक्ष ॥ ऋषिः इन्द्रदेवता या इन्द्र व गायत्री उन्द उद् घा॑द॒मि श्रु॒ताम॑घं ग्र॒प॒भं नयो॑प॒सम् । अ॒स्त|स्मेपि सूर्य ॥ १ ॥ उत् ॥ च॒ । इत् । अ॒भि । श्रु॒तम॑धम् । बुप॒भम् । नये॑ऽअपसम् ॥ अस्तरम्। ए॒षि॒। सूर्य॑ ॥ १ ॥ उत् एपि विमानधनम् बर्पिसारम् नूदितकर्माणम् अनुग्रहीतुम्' सूर्य, उदारोऽस्ता भदावा, तम् इति ॥ १ ॥ नव॒ यो न॑व॒र्ति पुरो॑ वि॒भेदं॑ वा॒ाहजसा | अहि॑ च वृत्र॒हाव॑धीत् ॥ २ ॥ नव॑ ॥ यः ॥ नृत्र॒तिम् । पुरैः । वि॒मेद॑ । बा॒हुऽथो॑जसा । अहि॑म् । च॒ । वृ॒त्र॒ऽडा | अबधीत् ॥२॥ ३. च यन् मूको. 1. भुपः . २. भूको ६.६. मास्ति मूको ७. निहि मूको. ८. अनुकम दि मूको. 8. नवी मूको, ५. समयमको ९ नास्ति मूको,