पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/६१९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२८९९ अट मण्डलम् ९३० ३१] अ॒भी प्र ण॒स्त्वं र॒यिं म॑न्दसा॒नः स॑ह॒स्रिण॑म् । प्र॒प॒न्ता चौषि द॒शुषे॑ ॥ २१ ॥ अ॒भि ] सु । नः॒ः । त्वम् । र॒यिम् । म॒न्दसानः । सह॒क्षिण॑म् । प्र॒ऽय॒न्ता | चो॒ोधि॒ १ ढाशुषे॑ ॥२१॥ पेट अभिशाहर सुरम्यम् त्वम् रयिम् मोदमानः सदनसङ्ख्याकम् 1 मदाता भवामि इति ध्यस्य यजमानाथ इति ॥ २१ ॥ पत्नी॑वन्तः सु॒ता इ॒म उ॒शन्तो॑ यन्ति वी॒तये॑ । अ॒पः॑ जम्मि॑नु॒म्पू॒णः ॥ २२ ॥ पनी॑ऽयन्तः । सु॒नाः । इ॒मे । उ॒शन्त॑ः । य॒न्ति॒ । घृ॒तये॑ । अ॒पाम् । जमि॑ः । नि॒ऽच॒म्पुणः ॥२२॥ चेङ्कट० पशवन्तः मृताः को द्भिः सोमाः काममानाः यन्ति पानाय अपाम् गन्धा भवति निचुम्पुणः सोमः इति पास्कः ( तु. या ५,१८ ) ॥ २२ ॥ । इ॒ष्टा होत्रौ असृक्ष॒तेन्द्रं बृधारौँ अव॒र | अच्छवभुथमोज॑सा || २३ ॥ इ॒ष्टाः । होना॑ः । अ॒स॒क्षत॒ । इन्द्र॑म् । चूधास॑ । अ॒रे । अच्छ॑ । अ॒ऽपृ॒धम् | ओज॑सा ॥ २३ ॥ पेट० [यजन्तः सह होयाः विसृजन्ति इन्द्रम् वर्धयन्तः यज्ञे घटेन अपमृथम् प्रति ॥ यावदवशुधम् इन्द्रमेव होशका यजति ॥ २३ ॥ इ॒ह त्या स॑ध॒माद्या हरी हिर॑ण्यकश्या । वोळ्हाम॒भि प्रयो॑ हि॒तम् ॥ २४ ॥ इ॒ह । त्या। स॒ष॒ऽमाया॑ । हरी॒ इति॑ । हिरण्यकेश्या | वोळ्याम् | अ॒भि | प्रयैः | हि॒तम् ॥२४॥ चेट० गता था ८,३२, २९ ८. ) ॥ २४ ॥ तुम्पं सोमाः सु॒ता इ॒मे स्तीर्ण च॒र्हिषि॑भावसो | स्तो॒तृभ्य॒ इन्द्र॒मा ब्र॑ह || २५ || तु॒म्प॑म् । सोमा॑ः।सु॒ताः। इ॒मे। स्त॒र्णम् । ब॒र्हिः । वि॒भान॒सो इति॑ विभाऽरसो । स्तो॒तृऽभ्य॑ । इन्द्र॑म् । आ । यहु ॥ २५ ॥ J बेङ्कट० निगदसिद्धेति ॥ १५ ॥ इति पलाष्टके पष्टाध्याये पद्धविशो वर्ग. ॥ आते दक्षं वि रो॑च॒ना दध॒द्रत्वा॒ वि द॒शुषे॑ । स्तो॒भ्य॒ इन्द्र॑मर्चत ॥ २६ ॥ आ। ते॒। दक्ष॑म् । धि।रोच॒ना। दध॑त् । स्ना॑ ।। । स्तो॒तृऽभ्य॑ | इन्द्र॑म् | अ॒र्चत॒ ॥२६॥ येङ्कट० आभिमुख्यैन वि दुधातु ब्रहम् तुर्थ दीप्तम्, तथा रत्नानि रतोतृभ्यः तम् इन्द्रम् यूयम् अनंत इति यजमानस्य स्तोतॄणां वानुशासनमिति ॥ २६ ॥ यजमानाय । यथा व १-१ नाहित मुको