पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/६२६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋग्वेदे रामाध्यै [ अ६, अब ३२. बहुट० छुचानो मारतिः पूर्वो था | अस्मे भीताः उषसः गमनं वर्धयन्ति । यथा पूर्वमुरान्ति | नम् ऊर्ध्या.' इति रान्निनामनी' (सु. निघ १,७) । 'तत्रैकं नैघण्टुकम् | रात्रमः च शोभनवाचः" । तथा अरमे व्याप्ता गातरः सप्त नय. मनुष्याणां तरणार्थं तिष्ठन्ति सुपाराः ॥ १ ॥ अति॑िविद्धा विथुरेणा॑ चि॒द॒स्त्रि॒ा त्रिः स॒प्त सानु संहिता गिरीणाम् । न तद् दे॒वो न मये॑स्तु॒तुर्या॑नि॒ प्रवृ॑द्धो वृष॒भय॒ ॥ २ ॥ ‘अति॑ऽविद्वा । त्रि॒थुरेण॑ । चि॒त् । अस् । त्रिः स॒प्त | सानु॑ । सम्ऽहिंता । गिरीणाम् । न । तरः॑ । दे॒वः । न । मयै॑ः । तुत॒र्या॑त् । यानि॑ । प्रऽवृ॑द्धः | वृष॒भः १ च॒कारे ॥ २ ॥ वेट० अतिविद्धानि असहायेन अपि इन्द्रेण शरस्य क्षेत्रा' निः" सप्त एकविंशतिसङ्ख्यानि" गिरीणाम् सानूनि निरन्तराणि । 'सदर्भपुञ्जीलम् उद्य गिरीन् मित्त्वा तमहन्' ( ते ६,२,४३ ) इति च आह्मणम् । नत्, कर्म देवः वा गर्त्य: का नर्थात् तत् न तथा कर्तुं शक्नोति, यानि प्रायः षभ:" नकार इति ॥ २ ॥ इन्द्र॑स्य॒ यज॑ आय॒सो निमि॑श्ल॒ इन्द्र॑स्य वाहोर्भूर्य॑ष्ठमोजः । निन्द्र॑स्य॒ क्रतु॑वो निरेक आ॒सन्भेष॑न्त॒ श्रुत्य उपके ॥ ३ ॥ इन्द्र॑स्य १ अन॑ । आ॒ग्य॒सः । निऽमिल 1 इन्द्र॑स्य | बाहोः | भूषि॑ष्ठम् । ओज॑ः । श॒र्य॑न् ॥ इन्द्र॑स्य । ऋ॒त॑वः ॥ नरेके | आमन् । आ । ईष॒न्त॒ | श्रुत्यै । उ॒पके ॥ ३ ॥ 1 पेट० इन्द्रपन अवसा निर्मित: इन्द्रेण अश्वम्त सम्बदः । इन्द्रस्य पाढ़ोः भूमिष्टम् बलम् | युद्धार्थ यदा इन्द्रः निगच्छति तदानीम् इन्द्रस्य शौर्ष कर्माणि भवन्ति दर्शनप्रेरणादीनि तथा आध्ये | निर्गच्छतः अनुशासत इन्द्रस्य श्रवणार्थम् अम्तिके सर्वे भा गच्छन्ति ॥ ३ ॥ मन्ये॑ त्वा य॒ज्ञिये॑ य॒ज्ञिया॑नां॒ मन्ये॑ त्वा॒ व्यव॑न॒मयु॑तानाम् । मन्ये॑ त्वा॒ सव॑नामिन्द्र के॒तु॒ मन्ये॑ त्वा वृष॒भं च॑र्पणी॒नाम् ॥ ४ ॥ यनम् | अच्यु॑तानाम् । मन्ये॑ । त्वा॒ । य॒ज्ञिय॑म् । य॒ज्ञिया॑नाम् । मन्ये॑ भन्ये॑ । त्वा॒ । स॒त्व॑नाम् । इ॒न्द्र॒ । के॒नुम् । मन्ये॑ त्वा॒ | वृष॒भम्। चर्पर्णानाम् ॥ ४ ॥ बेङ्कट० जानागि स्वाइ यज्ञियानाम् देवानाम् यशियम् | मन्ये त्वा च्याविरम् अयुतानाम् अपि वीराणाम् ॥ मन्ये त्वा भजमानानां भवानाम् इन्द्रसम् मन्ये त्वा चर्पितारं मनुष्यायाम् ॥ ४ ॥ दिलामुको २. नास्ति मूबो ५. उपसोऽपि इ. (तु. ऋ३,७,१०), 6,45,944,5. ३२. अ. गुफो १४ ३८. जम्मुको महो भूव २. तिरा १.४३०३. १० लिगको. ४४.को. ७. सुराव चि. ११. "ख्या मूको

मूनो, १६को

१२. सन्द मृगे. १७. निर्गन को