पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/६२७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आमं] गण्डलम् आ पद्धने॑ प॒ाह्वोरि॑न्द्र॒ धत्ते॑ भद॒च्युत॒मह॑ये॒ हन्त॒वा उ॑ । न पचे॑ता॒ अन॑नन्त॒ न गाव॒ः प्र ब्र॒क्षा अभि॒नक्ष॑न्त॒ इन्द्र॑म् ॥ ५ ॥ १६, ५ ] 1 । आ । यत् 1 वन॑म् । बा॒ह्वो । इ॒न्द्र॒ | धत्ते॑ म॒इ॒ऽच्युत॑म् | अहयै । हन्तु। ॐ इति॑ । प्र 1 परि॑ता । अन॑न्त । प्र । गा | अब्र॒ह्माणि॑ । अ॒भि॒ऽनक्ष॑न्त । इन्द्र॑म् ॥ ५ ॥ 1 बेङ्कट० यदा त्वम् इन्द्र बञ्जम् बाहो का धत्ते शत्रूणा मदस्य च्याययितारम् आहे हन्तुम् । यदा' या प्रकर्येण अशन्दयन् मघा तत्स्थानि उदकानि । यदद सम्प्रयतीरहावनदता इते | तस्मादा नयो नाम स्थ' (तै ५,६,१,२ ) इति मन्त्र | तुरीय पाद परोक्ष । तदानीम् अभिगच्छन्त माहाणा इन्द्रम् प्र अनुदन्, यद्वा पर्वताइय अस्तुजन् इति ॥ ५ ॥ इति पहाटके यायेद्वात्रिंशो वर्ग १ ॥ तमु॑ ष्टाम॒ य इ॒मा ज॒ज्ञान॒ विश्वा॑ ज॒तान्पन॑राण्यस्मात् । इन्द्रो॑ण मि॒त्रं दि॑िधिषेम गीर्भिरुपो नमो॑भिर्वृष॒भं विशेम ॥ ६ ॥ तम् । ऊ॒ इति॑ । स्त॒म॒ । य 1 इ॒मा । ज॒जाने॑ । विश्वा॑ । जा॒तानि॑ । अव॑राण । अ॒स्मा॒ात् । इन्द्रे॑ण । मि॒त्रम् । दि॒धिवे॑म । गौ ऽभि । उप॒ इति॑ । नम॑ ऽभि । प्रभम् | वि॒शे ॥ ६ ॥ चेङ्कट० तम् एव स्तुन इमानि सूतानि नजान | तस्मात् अगात् विश्वानि एव जावाति अपरकारीतानि भवन्ति । रोन अनेन इन्द्रेण वय स्तुतिभि मैत्री धारयेम उप श्वशम घ नमस्कारै क्रियमाणै हविर्भि वा वृषभम् इति ॥ ६ ॥ वृ॒त्रस्य॑ त्या श्व॒सया॒ाप॑मा॒णा॒ा विश्वे॑ दे॒वा अ॑जहुर्ये सखा॑यः । म॒रुद्भि॑रि॑िन्द्र स॒ख्यं ते॑ अ॒स्त्वये॒मा विश्वा॒ाः घृ॒त॑ना जयासि ॥ ७ ॥ दे॒ना । अजहु । ये । सखा॑य । म॒स्तऽभि॑ । इ॒न्द्र । स॒क्ष्यण् । ते॒ । अ॒स्तु | अर्थ | इ॒मा । विश्वा॑ । पृत॑ना । ज॒यया॑सि॒ ॥ ७ ॥ य॒न्नस्य॑ 1 ना॒ । व॒सया॑त् । ई॒ष॑गाणा । या विश्वे देवान्तये तव प्राक् सरयम् अस्तु, ये त्वा न परित्यजन्ति । श्वसने मीता पलायमाना सखाय आसन् । तथा सहि मरुद्भि इन्३ सय अथ इमा विश्वा इतना ज्यासि इति वृत्र अन्तम् आह इति ॥ ॥ त्रि. पुष्टिस् म॒रुतौ वाघाना खान राशौ य॒ज्ञिया॑मः । उप॒ त्वेम॑ः कृ॒धि नो॑ भाग॒धेयं॒ शुष्मँ त ए॒ना ह॒विषा॑ विधेम ॥ ८ ॥ ३ " प्रती वि २ प्रय मूको ५९३,३१,४ ५०५ नास्ति मूहो, ३ दिया कि दिवा मूको ४ नास्ति गुको