पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/६३०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋग्वेदे सभाग्ये [ अ६, अ ६, व ३४. गूठे नमन आदित्यम् (तु या २,१४) इव उपदीप्यमान कृष्णासुरम् 'उदकस्यान्त. अवस्थितम् । सत्यस्मिन युद्धार्थ गुष्मान् इच्छामि । हे मरुत ! सम् इमम् पुष्यत समामे इति ॥ १४ ॥ अधे द्र॒प्सो अंशुमत्या॑ उ॒पस्थेऽधा॑रयत् तन्त्रै तित्विषाणः | चिो अदे॑वी॑र॒भ्या॒रू॒चर॑न्ती॒र्बृह॒स्पति॑ना यु॒जेन्द्र॑ स॒हे ॥ १५ ॥ अत्र॑ । अप्स । अ॒शुऽमस्या॑ ॥ उ॒पस्यै । अधरयत् । त॒न्त्र॑म् । ति॒विषाण । विशे॑ । अदेवा॑ । अ॒भि । आ॒ऽचर॑न्ती | बृह॒स्पति॑ना । प्र॒जा | इन्द्र॑ । स॒सद्धे ॥ १५ ॥ [ बेट० द्रुतगामी कृष्ण अंशुमस्या उपरथे अधारयत भारमीय शरीर दीप्यमान | वन गत्वा बृहस्पतिना सहायेन इन्द्र अंदवो विश असुरामागच्छत अभिसोदवान् इति । 'अव इप्सो अंशुमतीमतिष्ठत् ( ऋ ८,१६, १३ ) इत्सैद्राबाईपत्य तृच शसति (ऐमा ६ ३ ६ ) इत्यादि । ब्राह्मणानुरूपोऽयमर्थं । केचिद् पुनरत्र बृद्द्वताकारेण उक्तम् इति इलोकान् पठन्ति --- "ऊपरम्प तु देवेभ्य सोमो ॠमयादित । नदीम शुमतीं नाता अभ्यतिष्ठत् पुरुन् प्रति ॥ व बृहस्पतिनैकेन सोऽम्यवाद् इजहा सह । योत्स्यमानस्तु सइष्टैर्मरुद्भिर्निविवायुधै ॥ 1. "भज मूको मोम मायात * दृष्ट्वा तानायत भन्वानो खचलेन व्यवस्थित जिघासुमरिसनया || व्यवस्थित धनुष्मन्त तमुवाच महत्पतिरय सोम एहि देवान्, सोऽभयो नैति तं शक स्वर्ग एव इमाय देवानादाय फो. ६. पुरा भूको 10-0 सेविस बृहस्पति । पुर्वाईभो ॥ जप्नु पोदा दैत्याना समरे जत्रतीनैव । "तद् 'अव इप्स ** इयग्मिन हवे सर्व निगयते ॥” (जूदे ६,१०१-११५) इति ।। शहेतदतार्थमिव प्रतिभाति ॥ १५ ॥ इति पहाटके पाध्याये धनुस्त्रिशो यर्म ॥ बलाइयो। त पपुर्विधिवत् सुरा । S २एम भूको. ३.३.४ बुध्यादिभूको ५-१. नामनि वो ७ जूको ८. सग भूको १.९ पुनर्निर १३११. मारित मूको ८,९६,१३-१५