पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/६३७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

९८३ येर अरणं मण्डतम् अथ सममोऽध्यायः । इन्दाय साम गायतडव्यायालवि माधव. 1 पायेषु यतम्यम् आदित सम्पदुमत् ॥१॥ B४,५१,२. 19.२,७,९. यूकाक्षीभावान् पादेपुलेख क्षेप्रवणश्च संयोगान् व्यवेत् स सम्पदे। स्वरे ॥ २ ॥ व्यूहेदेकारपस्या ईता जयेता नर" | 'मि॒ताईय॒ श्वरैवो(वृ "अ)ऽस्याम् लोकारो म्यूसते तथा ॥ ३ ॥ 'इक स्थाने' मविष्टाना यर्णा सज्ञेयमिन्यते । यामाहु- क्षेत्रवर्णेति रोपांच ब्यूह इप्पते ॥ ४॥ 'अझै चिकिद्धि अ॒स्य ने स०, 'दु अन्न पिरोसुता। सम्धीनेयविधान ब्यूहेतू" सम्पदर्थमिति स्थिति ॥ ५ ॥ यस्पेवियोप पुमानीयते ब्धा । "मतौँ वुरोत राजियम् इति तx निदर्शनम् ॥ ६ ॥ सर्वेदिइ । दुर्शनम् ॥ ७ ॥ समीचीन यदा वृत्तिर्न व्यूहेऽपि रादा व्यूहमिच्छन्ति "विश्व देवस् नेतृ ९९ इत्यस्याटि श्रूयते । मसाक्षर प्रथम पदमष्टाक्षराभि श्रीणि ॥ ८ ॥ "तु सम्घिनिमियोऽath षकारो विश्वगोचर । अनुतस्तस्य च म्यूहो यस्माद "न्यूहेऽपि नाशरम् ॥ ॥ ९ ॥ वह केन्। सयोगानामध्ये न्यूहो न कार्य इखि बया ॥ १० ॥ अक्षरे ११. नास्ति वि.२ "बाद दिगाव वि' थ', ४ व्यपेयात् वि माहित वि ष'. ५. का० वि ०. होतायता ६०१.वि ऋ९०,१०३,१३. ९. चरस्था' विभई १५१२४ ८. एकारो विश्र, मोकार १२. व्यू विस ५५०१ १४१४, शमयद" यंऋक्ष, १५-१५, सन्दस० वि . १६१६ व्युड़े दिन भूतो, १७ पाटकोऽस्ति विम १९१७