पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/६४५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अष्टमं मण्डलम् १००, ६ ] भवताम् भारोहम् मनः एव मम हृदयाय प्रति कन्दन्ति अमी पुत्रयुक्ताः सखायः माम् इति ॥ ५ ॥ विश्वेत् ता ते॒ सव॑नेषु प्र॒वाच्या या चकर्थे मघवन्निन्द्र सुन्व॒ते । पारा॑वतं॒ यत् पु॑रुतः॑भू॒तं चस्व॒षावृ॑णोः शर॒भाय॒ ऋषि॑बन्धवे ॥ ६ ॥ विश्वा॑ 1 इत् । ता 1 ते॒ 1 सव॑नेषु । प्र॒वाच्या॑ । या । च॒क्रये॑ । म॒घ॒ऽव॒न् । इ॒न्द्र॒ ॥ सु॒न्क्ते ॥ पारा॑बतम् । यत् । पुरु॒ऽसू॑भू॒तम् । वसु॑ । अ॒प॒ऽअवृ॑णोः । श॒र॒भाय॑ । ऋषि॑िऽवन्धवे ॥ ६ ॥ बेङ्कट ऋषिस्तु तं दृष्ट्वा सुमीत: 'विवेत्ता से' इति द्वयचेन विविधानि च कर्माणि दानं मैत्रं च शंसति – विश्वानि एक तानि कमणि तब समनेषु प्रदाध्यानि, यानि नकर्थ 'त्वम् मघवन् ! इन्द्र | सुन्वते यजमानाय । परावज्ञानः कस्य चित् स्वमूतम् यत् त्वम् पुस्संभृतम् धनम् अपणोः शरमनान ऋषये इति । बहुच संभूतं च पुरुसंभृतम् इति ॥ ६ ॥ 'इवि पाष्टके सप्तमाध्याये चतुर्थो चर्ग ॥ २९२५ अवोचत्-शासि तद आह्वानम् । प्र नूनं धवता पृथ॒ङ् नेह यो वो अववरीत् । नि यो॑ घृ॒त्रस्य॒ मम॑णि॒ वन॒मिन्द्रो॑ौ अपीपतत् ॥ ७ ॥ प्र । नुनम् 1 धा॒ावत॒ । पृथ॑क् । न । इ॒ह । यः । ए॒ः । अवा॑बरीत् । नि । स॒म् । वृ॒नस्य॑ । म॒मे॑णि॑ि । वज्र॑म् 1 इन्द्र॑ । अ॒प॑प॒त॒त् ॥ ७ ॥ घेङ्कट० प्रधावत इदानीम् वृथक् | इस न विष्ठति यः प्रतिगते तदा युष्मान् निवारयति । नि अपीत् शत्रोः मर्मणि वजम् इन्द्रः ॥ ७ ॥ मनो॑जवा॒ा अय॑मान आय॒सीम॑र॒त् ए॒र॑म् । दिवं॑ सु॒प॒र्णो ग॒त्वाय॒ सोम॑ ब॒ज्रिण॒ आभ॑रत् ॥८॥ मनः॑ःऽजवाः । अय॑मानः । आयसीम् । अत् । पुर॑म् । दिव॑म् । सु॒ऽप॒र्णः ॥ ग॒वाय॑ । सोम॑म् । वा॒ज्रिणि॑ । आ । अभात् ॥ ८ ॥ येङ्कट० मनोवेशः गच्छन् आमसौम् अतरत् गुरम् | दिवम्" सुपर्ण गरया सोमम् इन्द्राय आ अभरत ॥ ८ ॥ समु॒द्रे अ॒न्तः श॑यत उ॒द्गा वजो॑ अ॒भव॑तः । भर॑न्त्यस्मै॑ सं॒यवः॑ः पु॒रःप्र॑सवणा व॒र्लिम् ॥९॥ स॒मु॒द्रे । अ॒न्तरि॑ति॑ । श॒य॒ते । उ॒गा । चञैः । अ॒भिऽर्वृतः । भर॑न्ति । अ॒स्मै॒ । स॒म्ऽपत॑ः । पु॒रःऽस्रवणाः । ब॒लिम् ॥ ९ ॥ याच्यानिि ५. काम विभा ९. सुर° मूको. २-२. स्वमधवन्ति भूख वि. ७० प्रदच्छवि: पु २६. नास्ति को. ४. नाहित मुको ८. नास्ति वि