पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/६४६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२९२६ शाध्येदे रामाध्ये {६७५ येट० समुद्रस्य अन्त क्षेते उदकेन यत्र परिवर्जितः हमे पान समासस्यपुर श्रायः पुरस्ताद् तर सस्प ऐचा भवन्तीत्यर्थ ॥ ९ ॥ यद्वाग्नद॑न्त्यवचे॑त॒नानि॒ राष्ट्र दे॒वानां॑ निप॒सादं॑ म॒न्द्रा | चत॑स॒ ऊर्ज॑ दु॒दुढे पयो॑सि फे स्त्रिदस्याः पर॒भं जंगाम || १० || यत् । वाक् । वद॑न्ती । अ॒नि॒ऽचेत॒नानि॑ । राष्ट्र | दे॒वाना॑म् | नि॒ऽस॒माद॑ म॒न्द्रा | चत॑न । ऊर्ज॑म् । दुदुड़े । पगा॑सि 1 च॑ । वि॒ित् । अ॒रया॒ पर॒मम् । जगाम् ॥ १० ॥ पेट० दबाकू बदन्ती प्रज्ञापयन्ती विज्ञानरहिवान् अप्रशासानथन् रानमतीला देवानाम् मदना निपीवृति यशे, सदानीम् पतसः दिया म् दुदुहे साउदकानि स्वित् 1 अस्या परमम् पदम् जगाम घ सन्तिपुरो । भन्न धारक ( १९, २८ ) - 'पद् वागू बदन्त्यविनॆतनानि अविज्ञातानि राष्ट्री देवानां निषसाद मन्द्रा मदनाचतोऽनुदिश कर्ज दुदुहे पयोसि ॥ विदस्या परम जग्गामेति या पृथिवीं गच्छसीति मा यदादित्यरक्ष्मयो हरन्तीति या' इति ॥ १० ॥ दे॒वीं वाच॑मजनयन्त दे॒वास्ता॑ वि॒श्वरू॑पाः प॒शवो॑ बदन्ति । सानो॑ म॒न्द्रेप॒मूर्जं॑ दुहा॑ना धे॒नुग॒स्मानुप॒ सुष्टुतैर्त् ॥ ११ ॥ । च॒द॒न्ति॒ दे॒गेम् | वाच॑म् । अ॒ज॒न॑य॒न्त॒ | दे॒वा । साम् । विश्वरूपा । साम॒ । म॒न्द्रा । इष॑म् । ऊर्ज॑म् । दुहा॑ना । धे॒नु । चाक् अ॒स्मान् | उपे | सुऽस्तुता । आ । ए॒तु ॥ ११ ॥ पेङ्कट० यास्क ( ११, २९ ) - 'देवीं बायमजनयन्त देवा | तो सहा. पशवो वदन्ति व्यकवानथाव्यक्तनापथ | सा मो मदनाल न रस व दुद्दाना धेनुर्वागू शरमान, उजैतु गुण्डता' । इन्द्रसाइचयत् माध्यमिका चामत्र स्तुतेति ॥ ११ ॥ सर्से घिष्णो चि॑त॒रं नि क्र॑मस्व॒ द्यौहि लोकं चना॑य नि॒मे॑ । हना॑य वृ॒नं त्रि॒णचा॑व॒ सिन्धूनिन्द्र॑स्य यन्तु॒ प्रस॒त्रे निसृ॑ष्टाः ॥ १२ ॥ सबै । ष्णो इति॑ । त्रि॒ऽव॒रम् | | मस्त्र | द्यौ । देहि । लो॒कम् | वन॑य । वि॒िऽस्कने॑ । हना॑व । घृ॒नम् । रि॒णच॒न । सिन्ध॑न् । इन्द्र॑स्य | य॒न्तु॒ | प्र॒ऽस॒ने॑ । निस्सृ॑धा ॥ १२ ॥ बेट० शौनक - "ॉलोवानभिवप्यमान इनस्तस्थौ स्त्रया विषा | नाशचन्द्रमिन्द्रो विष्णुसभ्येत्य सोऽनवीत् ॥ हनिष्ये तिष्ठख विक्रम्याय गमान्तिके | •ममातरम् ॥ it उद्यतस्यैव वजय चौददाइ' 1. न्ति मूको २. राजान शी मुको ३ मोदना वि ४-४ कश्चित् वि , कश्चित् जि ५ नारित यूको. ६. विश्वरूपा बाई ७ भिवृत्यैकाद, विन', "मितान् वि. ८ नमाय वि. म. ९. धातु विक्ष