पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/६४८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋग्वेरे सभाध्ये [ ॥ ६, अ ७, च ६. घेऊ प्र अद्रवत् अभिगच्छति सः चाम् हे मिश्रावणौ ! गमनशीलः दूतः यजमानः स हि देवानां दूतो भवति, सौ हिरण्यालट्कृतशिरस्कः भवति, मदुकरे धने च गन्ता भवति ॥ ३ ॥ न यः सं॒पृच्छ॒ न पुन॒र्हेवी॑वे॒ न सं॑वा॒ादाय॒ रर्म॑ते । तस्मा॑नो अ॒द्य समृरुरुप्यतं बाहुपौन उरुप्यतम् ॥ ४ ॥ न । यः । स॒म्ऽपृच्छै । न । पुन॑ः । हवी॑तवे । न । स॒ऽव॒दाय॑ । रम॑ते । तस्मा॑त् । नः॒ः | अ॒द्य | सम्ऽश्रु॒तेः । उरुष्य॒तम् । बा॒हुभ्या॑म् | नः॒ः । उरु॒भ्यतम् ॥ ४ ॥ 1 येइट० नयः सम्प्रभाय नच इवनाय नप संवादाय जान्रमते उमः पाशु तस्मात् गयोः अस्मान् "अय सहूमामाद् रक्षतम् बाहुभ्याम् इति ॥ ४ ॥ प्र मि॒त्राय॒ प्रार्य॒म्णे स॑च॒ध्य॑मृतावसो । च॒रु॒थ्य॑ च॒रु॑ण॒ छन्द्रो॒ चच॑ः स्तो॒त्रं राज॑सु गायत ॥ ५ ॥ प्र । मि॒त्राय॑ । म ॥ अ॒र्य॑म्णै । स॒च॒भ्य॑म् | ऋ॒तवो इत्यृत्तसो । च॒रू॒थ्य॑म् 1 वरु॑णे । च॒न्य॑म् ॥ वच॑ | स्तो॒त्रम् | राज॑ऽसु । गा॒ायत ॥ ५ ॥ पेट० प्रगायत मिनाय अर्यम्णेच सेवनाईम्' वचः हे यशघनाः!" बहुवदाह - यशगृहभवम् वणे भोपनसाधनम् बचः गायत। तदेवाह – स्तोत्रम् राजयु गायत इति | मिश्रादीनू राशः स्तुत इति समुदायार्थः ॥ ५ ॥ इति पहाटके सहसमाध्याय पहले वर्ग." ॥ से हिन्थिरे अरु॒णं जेभ्य॒ वस्तु॒कं पुत्रं सृणाम् । ते धामा॑न्य॒मृता मर्त्यांना॒मद॑ब्धा अ॒भि च॑क्षते ॥ ६ ॥ ते । हि॒न्द्रि॒रे॒ । अ॒रु॒णम् । जेन्य॑म् । यमु॑ । एक॑म् । पु॒त्रम् । ति॑भू॒णाम् । ते । धामनि । अ॒मृतः । मयो॑नाम् । अदेव्याः । अ॒भि । चुक्षते ॥ ६ ॥ बेडुट० से प्रेरयन्ति अरुणवर्णम् अयमाधनम् वसु इति । एतदेवाह - एम् पुनम् तिसृणाम् पृथिम्यादीनाम् खादिश्ये प्रेरयन्ति। ते स्थानानि अमृताः मनुष्याणाम् थर्हिसिताः अभि पश्यन्ति ॥६॥ आ नो॒ यस्ता द्यु॒मत्त॑मानि॒ कत्व | उ॒भा या॑तं नासत्या स॒जोष॑स॒ प्रति॑ ह॒व्यानि॑ वी॒तये॑ ॥ ७ ॥ 1. नवि नास्ति वि. २. इति चि अ ३. "मला वि थं. ४. 'नाताय बि'; 'नाताय त ५० सम्पादाप वि सम्पादय अ ६. अमाव मुको. ७७. मन्यस भूको. ८. सेचना० वि सेनचा९ि. यज्ञनाथ विधनाथ वि. नव वि. ११-१३. नास्ति मूको.