पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/६५०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२९३० भाग्वदे सभाष्य चण्ह अॅसि सूर्य॒ चदि॒ित्य म॒हाँ अ॑सि । म॒हस्ते॑ स॒तो म॑हि॒मा प॑नस्यते॒ऽवा दे॑व म॒हाँ अ॑ति ॥ ११ ॥ च’ | गृ॒हान् | अ॒सि॒ । सूर्य॒ । उह् | आदित्य | महान् | असि । मह । ते । स॒ । म॒हि॒मा । पुनस्पते | अद्धा' | देव महान् | असु ॥ ११ ॥ ट० सत्य त्वम् महान् असि सूर्य महिमा स्तोतृभि स्तूयते सत्यमेव देव महान् भवति ॥ ११ ॥ अमिहान् असि मद्दत भरत राय बहू सूर्य श्र‡सा म॒हाँ अ॑सि स॒त्रा देव महाँ असि । म॒ह्वा दे॒वाना॑मसुधैः पु॒रोहि॑तो वि॒भु ज्योति॒रदा॑भ्यम् ॥ १२ ॥ [ अ६ वट चट् | सूर्य॑ | असा | म॒हान् । अ॒सि | स॒ना' | देन | महान् | अ॒सि॒ । म॒ह्ला । दे॒वाना॑म् । अ॒सुप्रै । पर ऽहि॑त । नि॒ऽभु | ज्योति॑ । अदा॑भ्यम् || १२ || । बेङ्कट० सत्यमेव । श्रुतेन त्वम् महान् भवति | सत्यमेव देव |* मदान् असि | मध्येन देवानाम् असुराणा हाचा पुरोहित त्वम् तस्य सब विधु ज्योति अपिम् इति ॥ १२ ॥ इ॒यं या नीच्यण रूपा रोहिण्या कृता 1 च॒नेव॒ प्रत्य॑दया॑य॒त्यन्तद॒शसु॑ वा॒ाहुषु॑ ॥ १३ ॥ इ॒यम् । या । नो॑च॒ी । अ॒किणी॑ । रू॒पा । रोहि॑ण्पा । कृ॒ता । चि॒नाऽइ॑व । प्रति॑ । अ॒द॒॑ि । आ॒ऽयत । अन्त । द॒शऽसु॑ । वा॒ाप॑ ॥ १३ ॥ A चेटुट० सेयम् उपस्या, सूर्यप्रभास्कृति वा । इयम् या नोचोनमुखा स्तुतिमत रूपवती प्रश मुक्ता प्रभा उपसा कृता सूर्यदोत्या या चित्रा गो' इव सा प्रति अदर्शि आगग्छन्ती अन्त दशसु वाहुषु वाहुरुपानोपासु दिक्षु इति ॥ १३ ॥ प्र॒जा ह॑ ति॒स्रो अ॒त्थाय॑मीयु॒द्रं॑न्या अ॒र्कम॒भितो॑ विविथे । बृ॒हद्धं तस्थौ भुननेष्व॒न्तः पय॑मानो ह॒रिति॒ आ विवेश ॥ १४ ॥ प्र॒ऽजा । च॒ । तिन । अ॒तिऽआय॑म् । ई॒यु | नि । अ॒न्या । अर्थम् । अ॒मित॑ । वि॒विश्रे । बृ॒हवः॑ । ह॒ । त॒स्यै॒ौ 1 भुव॑नेषु । अ॒तरिति॑ | पव॑मान | हरिति॑ । आ । नि॒वेश॒ ॥ १४ ॥ चेट० वाजसनेयकम् – 'सतपोऽतप्यत स प्रशासराजे | ता ठास्य प्रजा सष्टा परानभूचुस्ता- १. मनाम (निघ ३,१०). २-२ महलदिशदि ३३ मन्तो मदत चि६ "स्वतिमि मूको ७ नोचीनोम विभ, नीतोमु चि. ८ मति दि ४ अति ५ देवम् ९९ चिदगी वि