पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/६५५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१०२, २० ] अष्टमै मण्डलम् २९३५ न॒हि । मे॒ । अस्ति । अघ्न्या॑ । न । स्वऽधि॑ितिः । चन॑न्वति । अये॑ । ऋ॒त॒ता॒दृक् । भरा॑मि॒ । ते॒ ॥१९॥ न स्वतः काष्ठानि घेङ्कट नहि मे विथते गौः यस्याः पयसा भाज्येन व त्यो यज्ञेय । इन्छि, यैः समिधीप। अथ भई तुभ्यम् एतादृहम् भरामि इति । मध्योत्तर भूयसे निर्वचनाय ।। १९ ।। यद॑ग्ने॒ कानि॒ कनि॑ चि॒दा ते॒ दारुणि दृष्म । ता जु॑पस्त्र यविष्ठय ॥ २० ॥ यत् । अ॒ग्ने॒ । कानि॑ । कानि॑ । चि॒त् आ ते॒ दारू॑णे । द॒ध्यसि॑ । ता । जु॒द॒स्य॒ । य॒वि॒ष्ठध॒ ॥ । पेट यत् अग्ने। यानि बानि नित् तदाह या दरमसि अपरसुवृक्यान्यपि सानि सेवस्व है युवतम! न इ म पुराग्निदहति तदस्मै प्रयोग एवपिस्वदयत्' (तै ५, १,१०,१ ) इति ब्राह्मणम् ॥ २॥ यद॒यु॑प॒निहि॑क॒ा यद्वनो अ॑ति॒सप॑ति । सर्वे॒ तद॑स्तु ते घृ॒तम् ॥ २१ ॥ 'यत् । अति॑ि । उप॒ऽजिह्नैका । यत् । य॒नः । अति॒ऽसप॑ति । सवैम् । तत् ॥ अ॒स्तु 1 ते 1 घृ॒तम् ॥ बेट० यत् काष्ठम् अति उपजिडिका, यत् च वनः अभि स्वा अतिसर्पति, सर्वम् तत् अस्तु घृतसदृशम् इति ॥ २१ ॥ अ॒ग्निमिन्धा॑नो॒ मन॑सा॒ धियं॑ सचेत॒ मये॑ः । अ॒मिधे वि॒वस्व॑भिः ॥ २२ ॥ अ॒ग्निम् । इन्धा॑नः । मन॑सा । धिय॑म् । स॒चेत॒ | मध्ये॑ः । अ॒ग्निम् । हुँधै | वि॒वस्व॑ऽभिः ॥ २२ ॥ पेट अग्निम् कः इन्धानः मनमा एवं श्रद्धानः कर्मे काले मजेत मनुष्यः । निम्, पुत्र मञ्चदयति ऋत्विभिः इति ॥ २२ ॥ "इति पहाष्टके सहामाध्याये द्वादशो वर्गः ॥ [ १०३] 'सोभरि काण्य ऋषिः | देता चतुर्दश्या अमामस्तः । वृद्धती छन्दः, विराद्या सप्तमोन वस्येकादशोत्रयोदश्यः सतोवृद्दस्य, अष्टमोद्वादश्यो ककुभो, दामी इसीयसी, चतुर्दशी मनुष्टुप् पन्चमी अद॑र्शिं गातु॒वित्त॑षु॒ो यस्मन् व्र॒तान्या॑द॒धुः । उप॒ षु जा॒ातमार्य॑स्य॒ चर्धनम॒मं न॑क्षन्त नो गिर॑ः ॥ १ ॥ १. विध... मूको. २. वि. ३. ६-१. निर्वाचन निगमश्च या. (३,२०) ६. ७. इत्यर्थः ४. या बि. ५.५, नारित मूको. ८. मास्ति वि.