एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२३८२ ऋग्वेदे सभाष्ये ता नो॑ रासन् राति॒पाच बसून्या रोद॑सी वरुणानी शृ॒णोतु । वरू॑त्रभिः सु॒शर॒णो नो॑ अस्तु॒ त्वष्टा॑ सु॒दत्र॒ वि द॑धातु॒ राय॑ः ॥ २२ ॥ । ता । नः॒ । रा॒स॒न् । राति॒ऽसाच॑ | वसू॑नि । आ | रोद॑सि॒ इति॑ । वरुणानी । शृणोतु । वरू॑त्रीभिः । सु॒ऽश॒॒र॒णः । नः॒ः । अ॒स्तु । 'त्वच॑ | सु॒दः । बि | द॒धा॒ातु । रायैः ॥ २२ ॥ वेङ्कट० तानि अस्मभ्यं ददतु दानस्य सम्मकम्यः धनानि । धावापृथिव्यौ तदनुगच्छेताम् । तथा "आ शृणोतु वहणानी च स्तुतिम् । देवपलीभिः सह सुगृहः अस्माकम् अस्तुत्वा सुधनः करोतु चानिमतं धनं हितम् ॥ २२ ॥ [ अ५० अ ३ व २७. तन्नो॑नो॒ राय॒ पर्व॑त॒ास्तन्न॒ आप॒स्तद् रा॑ति॒षाच॒ ओष॑धीरु॒त द्यौः । च॒न॒स्पति॑भिः पृथि॒वी स॒जोमा॑ उ॒भे रोद॑सी परि॑ि पासतो नः ॥ २३ ॥ तत् । नुः । रायः॑ः । पर्व॑ताः । तत् । नः॒ः । आप॑ः । तत् । राति॒िऽसाच॑ः । ओष॑धीः । उ॒त । यौः । वन॒स्पति॑ऽभः । पृथि॒वी । स॒ऽजोष॑ः । उ॒मे इति॑ । रोद॑सी॒ इति॑ । परि॑ि । य॒ास॒तः॥ न॒ः ॥२३॥ वेङ्कट 'तत् हवं' स्तोत्रम् अस्माकं त्वष्टृप्रभृतयः परि रक्षन्त्विति ॥ २३ ॥ अनु॒ तदुर्वी रोद॑सी जिह्वातामनु॑ सु॒क्षो वरु॑ण॒ इन्द्र॑सखा । अनु विश्व मरुतो ये सहासो रायः स्या॑म च॒रुण पि॒यध्यै ॥ २४ ॥ अनु॑ । तत् । उ॒र्वी इति॑ । रोद॑सी॒ इति॑ । जि॒ह्वात॒ाम् | अनु॑ | यु॒क्षः | वरु॑णः 1 इन्द्र॑ऽसखा । अनु॑ । चि॑िवे॑ । म॒रुत॑ः । ये । सु॒हास॑ः । रा॒यः । स्म॒ | ध॒रुण॑म् । धि॒यध्यै ॥ २४ ॥ वेङ्कट० विस्तीर्ण यात्रावृथियो तत् अनु गच्छेताम् | तथा वरुणः व दीतः अनु गच्छ "इन्द्रसखा" । अनु गच्छन्तु विश्वे च मरुतः ये सङ्घनशीलाः । धनस्य गृहम् वयें स्थाम धितानो भारणार्थमिति ॥ २४ तन्नू इन्द्रो वरु॑णो मि॒त्रो अ॒मिरा ओष॑धीेनिन जुपन्त । शर्म॑न्त्स्याम म॒रुता॑मु॒पस्थे॑ यूयं पोत स्व॒स्तिमि॒ः सदा॑ नः ॥ २५ ॥ 4 1 तत् । नः॒ः । इन्द्र॑ः । वरु॑णः । मि॒त्रः । अ॒भिः | आप॑ः । ओष॑धीः । च॒नम॑ः । ज॒प॒न्त॒ । शर्म॑न् । स्या॒ाम॒ । म॒रुतम् । उ॒पस्ये॑ । यु॒यम् । ए॒त॒ । स्व॒स्तिऽभि॑िः ॥ सदा॑ ॥ अ॒ः ॥ २५ ॥ मूको. ए.. ११६१४६. ४४. नारित म्फो. दिएम ८८ २. संभका विसंमतबा अ; समस्त्यः एम. ३. निभातृणोद ५. सुनिः दिए हम स्तुति का ६. "धनम् वि धन मूकोन्द्रा मूको. सरिन् ल रूम. ९.