पृष्ठम्:Rig Veda, Sanskrit, vol7.djvu/१०६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू ६६, म १४ ] दशमं मण्डलम् देवानां पुरोहितौ अभिवायू ऋतस्य यज्ञस्य पन्थाम् मनुष्ययानमार्ग' साधनसम्पल्लक्षणम् अनु एमि अनुगच्छामि अनुपूर्व याचामीत्यर्थः साधुया साधु शोभनम् । तथा क्षत्रस्य पतिम् प्रति- वेशम्, अन्यांश्च अमृतान् मरणवर्जितान् अप्रयुच्छतः अप्रमाद्यत स्वाधिकार प्रति प्रमादमकुर्वतः विश्वान् देवान ईमहे याचामहे ॥ १३ ॥ चेट० देव्यौ होतारी प्रथमौ पुरोहितौ भवतः | यशस्य पन्थानम् अनु गच्छामि साधु । क्षेत्रस्य पतिम् समीपस्थम् याचामहे विश्वान् च देवान् अमृतान् अप्रमाद्यतः ॥ १३ ॥ बसि॑ष्ठासः पितृ॒यद्वाच॑मक्रत दे॒वाँ इ॑ना ऋपि॒वत् स्व॒स्तये॑ । प्र॒ीता इ॑व ज्ञा॒तय॒ः काम॒मेत्या॒ाऽस्मे दे॑वा॒ासोऽव॑ धृनुता॒ वसु॑ ॥ १४ ॥ वसि॑ष्ठास । पि॒तृ॒ऽवत् । वाच॑म् । अऋ॒त॒ । दे॒वान् । इ॑नाः । ऋ॒पि॒ऽवत् । स्व॒स्तये॑ । प्र॒ता ऽइ॑व । ज्ञा॒तये॑ः । का॒म॑म् । आ॒ऽइय॑ । अ॒स्मे इति॑ । दे॒वस॒ | अवं॑ | ध॒नु॒त॒ | वसु॑ ॥१४॥ I । उद्गीथ० वमिष्ठासः वसिष्ठसदृशा वस्तारो वा स्तुतिभि हविर्भिश्च आच्छादयितारो देवानां वसुकर्ण नामानो मलक्षणा. * पितृचत् वसुक्रनाममतिपतृतुल्यम् ऋषिवत् गौतमभरद्वाजादिमहर्षितुल्यं च वाचम् स्तुतिलक्षणाम् अकत देवार्थ कृतवन्तः देवान् ईलानाः स्तुवन्तः । किमर्थम् । स्वस्तये भविनाशायात्मनः । एतद् ज्ञात्वा प्रीताः इव ज्ञातयः वामम् एत्य यथा प्रीता. परितुष्टाः ज्ञातयः स्वजना. मित्रश्रात्रादय कामं प्रार्थितमर्थम् एत्य प्राप्य लब्ध्वा प्रत्युपकारार्थं धनं प्रयच्छन्ति, एवं स्तुती इविर्लक्षण प्रार्थितमर्थं च प्राप्य परितुष्टा सन्तो यूथ हे देवास ! अस्मे अस्मभ्यम् अब धूनुत अवकम्पयत दत्तेत्यर्थ, वयु धनम् ॥ १४ ॥ बेङ्कट० बसिष्ठकुरजाता: तद्वत् स्तोत्रम् कुर्वन्ति देवान् स्तुवन्त ऋषय इव पूर्वे अविनाशाय | प्रीता इव ज्ञातयः यथाकामम् भागत्य अस्मासु' हे देवा ! प्रेरयत धनम् ॥ १४ ॥ दे॒वान् वसि॑ष्ठो अ॒मृता॑न् त्रवन्ते॒ ये विश्वा॒ भुव॑ना॒भि प्र॑त॒स्थुः । ते नो॑ रासन्तामुरुगा॒यम॒द्य यूयं पा॑त स्व॒स्तिभि॒ः सदा॑ नः ॥ १५ ॥ दे॒वान् । वसि॑ष्ठः । अ॒मृता॑न् । वा॒न॒न्दे॒ । ये । विश्वा॑ । भुव॑ना । अ॒भि । प्र॒ऽन॒स्थुः । । नः॒ः । रा॒स॒न्ताम् । उ॒रु॒ऽगा॒यम् । अद्य | यूयम् । पात । स्व॒स्तिऽ । सदा॑ । नः॒ः ॥ १५ ॥ उद्गीथ० देवान् वसिष्टः इति व्याख्यातार्थम् ( ऋ १०, ६५, १५द्र ) ॥ १५ ॥ " इति अष्टमाष्टके द्वितीयाध्याये चतुर्दशो वर्ग.' ॥ 1. मनुष्यानुमार्ग वि: मनुष्यानमार्ग वि अ. २. याचया वि' भ. ४.४. वसुवर्णाना समानलक्षणाः वि वधुवर्णाना अमानोगक्षणा वि. अ. ५. अथ का वि मूको. ३-३. नास्ति मुको ६-६. नास्ति