पृष्ठम्:Rig Veda, Sanskrit, vol7.djvu/११२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू ६७, मे ११ ] दशमं मण्डलम् य॒दा । वाज॑म् । अस॑नत् । वि॒श्वरूपम् । आ । द्याम् । अरु॑क्षत् | उत्त॑राणि । सम॑ । बृह॒स्पति॑म् । वृष॑णम् । व॒र्धय॑न्त । नाना॑ । सन्त॑ः । श्र॑त । ज्योति॑ः । आ॒सा ॥ १० ॥ [ उद्दीधo यदा यस्मिन् यागकाले वाजम् अर्थ हविराख्यम् विश्वरूपम् पुरोडाशसोमधानारूपम् अमनत् सनितवान् सम्भक्तवान् भुक्तवान् भवति भस्माकम् याम् दिवं च यदा आ अरुक्षत् आरोहति उत्तराणि च सद्म 'सझानि स्थानानि, यानि पुराणे प्रोक्तानि - आदित्यलोकाञ्चन्द्र- लोकं चन्द्रलोकानन शेक नक्षनलोकाद् बृहस्पतिलोकम् इति । तानि च यदा भारोहति, तदा बृहस्पतिम् वृषणम् वर्षितार वीर्येण वर्धयन्त अङ्गिरस अन्वारोइन्तीति शेष कथ वर्धयन्त, अन्वारोहन्ति” । उच्यते - नाना सन्त पृथक् पृथक् भवन्त एकैकश इत्यर्थः, विश्रत धारयन्त ज्योति गुणाना प्रकाशचितृ स्तुतिनातम् आसा आयेन पृथक्-पृथक् स्तुतिभि रित्यर्थ ॥ १० ॥ ३५६३ बेङ्कट० यदा नानारूपम् हवि भजते, यदा वा आ रोहति द्याम् उत्तराणि वा स्थानानि तदानीं तम् बृहस्पतिम् वृषणम् आस्थेन वर्धयन्त भवन्ति, स्तुवन्ति च नाना दिक्षु मदन्त ज्योतिः धारयन्त ॥ १०॥ स॒त्याम॒ाशिये॑ कृणुता वयो॒धै क॒ीरि॑ वि॒द्ध्यत्र॑थ॒ स्सेभि॒रेवैः । प॒श्चा मृध॒ो अप॑ भवन्तु॒ विश्वा॒ास्तद्रो॑दसी शृणुतं विश्वमि॒न्वे ॥ ११ ॥ । स॒त्याम् । आ॒ऽशिष॑म् । कृ॒णु॒त॒ । व॒य॒ ऽवै । क॒रिम् । चि॒त् । हि । अन॑य । स्वेभि॑ । ए॒वः॑ । प॒श्चा। मृधः॑॰।अप॑ ।भू॒अ॒न्तु॒विश्वा॑ । तत् | रोदसी इति॑ । शृणुत॒म् । विश्वमि॒न्वे इति॑ वि॒श्व॒म्ऽह॒न्वे ॥११॥ ● उद्गीथ० कृणुत सवथ इति उभयत्रापि पूजनार्थ बहुवचनम् । एकवचनस्य वा स्थाने व्यत्ययेनेद बहुवचनं बृहस्पतेरेकस्योच्यमानत्वात् । सखिभिरगिरोभि उपसजैनीभूतैर्वा स बृहस्पतिरुच्यते । द्वितीये पादे व्याख्यामारम्भः, हेलूपादानात् । कोरिम् चित् 'कोरि' ( निघ ३,१६ ) इति स्तोतॄनाम। चिच्छ्दधार्थे । तच्छ्रुतेश्च यष्टृशब्दाध्याहार कार्य 1 हि हेतौ । यस्मात्" कीरिं च स्तोतार च यष्टार च अवथ सदा रक्षय तर्पयथ वा यूयम् "स्वेभि एवै स्वै अपने ९ तस्मात् सत्याम् अवितथाम् सफलामित्यर्थ आशिषम् अस्मत्प्रार्थनाम् कृणुत करत यूयम् । वयोधै । छान्दसत्वात् अत्र विसर्ननीयाभाव । वय असम् । दधातिरत्र दानार्थः, कप्रत्य- यश्चान्न भावे । चयोधै अस्मभ्यमन्नदानैरित्यर्थ | सफलायां च कृतायाम् आशिषि पश्चा पश्चात् मृध सङ्ग्रामकारिण्य स्मनुजातय १९ विश्वा सर्वा अप भव तु अस्मदपद्दता सन्तु* युष्मरप्रसादात् । तत् चैक मम बचो यथोक्त वृहस्पत्यनुज्ञाया साक्षिभूतेशृणुनम् युवा हे रोदसी | द्यावापृथिव्यौ | विश्वमिन्चे सर्वगते सर्वव्यापिन्यौ था ॥ ११ ॥ कथम् ॥ १. धानानुरू' मूको, २ सहित वि. ३ अस्मान् वि', भस्मान् वि म. विश्र ५ यानानि मूको. ६. आदि मूको. ७, आरो° वि. ८. नास्ति त्रि. १. किं तस्मान् को. 1993. मूको, क्षय भाग मनन्तरमन्यभाष्ये सक्रिष्टि मूको. १३. 'जाती मूको १४. सन्त मूको, ४-8. सद्मस्थानानि ९. आस्ये वि. १२ 'कारिणी: