पृष्ठम्:Rig Veda, Sanskrit, vol7.djvu/११९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३५७० [ अ ८, अ २, ४ १८. ऋग्वेदे सभाम्ये अ॒भि श्या॒ञं न कृश॑नेभि॒रश्वं॑ नक्ष॑त्रेमिः पि॒तरो धाम॑पि॑शन् । राज्या॒ा तम॒ो अद॑धुज्यो॑ति॒रह॒न् बृह॒स्पति॑मि॒ना वि॒दद्भाः ॥ ११ ॥ अ॒भि । श्या॒नम् । न । वृ॒नेभ | अश्व॑म् | नक्ष॑त्रेभि । पि॒तर॑ः । द्याम् । अ॒पि॑श॒न् । राज्या॑म् । तम॑ । अद॑धु॒ । ज्योति॑ १ अह॑न् । बृह॒स्पति॑ । भि॒नत् । अदि॑म् । वि॒दत् । गा ॥११॥ उद्गीथ यदेत्यध्याहस चतुर्थ पाद पूर्व व्यारयायते यदा बृहस्पति अभिनत् भिन्नवान् वज्रेण अद्रिम् मेघम्, विदत् रब्धवान् च गा अपो मेघोदरगता, तदा मेघे विनष्टे दयावम् न यथा श्याववर्णम् अश्वम् कश्चिद् अश्वमर्द कृशनेभि सुवर्णसममण्डनै अभिमण्डयति एवम्, नक्षत्रेभि सुवर्णमण्डनस्थानायै' नक्षत्रै अपितर अभिबृहस्पत्यादेशाद् द्याम् 'दिवम् अभि अफ्शिन्' अभिमण्डितवम्त इरयर्थ । किञ्चान्यत् | राज्याम् राजौ सर्वतम कारणभूतायाम् तम मेघजन्यम् अदधु निहितबन्त ज्योति च विद्युजनितम् अद्दन् अहनि सर्वज्योतिषामाधारे अदधु, वृष्टिरिङ्गानि उपसहृतवन्त इत्यथं ॥ ११ ॥ वेङ्कट० 'अमि अशिन्* इयायवर्णम् इव अश्वम् सौवर्णैशभरणे नक्षने अङ्गिरस लोकम् । तत्र राभ्याम् तम् अदधु ज्योति च अहि। बृहस्पति अभिनत् शिलोच्चयम् अविन्दत् पशून यदा ॥ ११ ॥ इ॒दम॑कर्म॒ नमो॑ अधि॒याय॒ यः पू॒र्या॑न्वा॒नोन॑नीति | बृह॒स्पति॒ स हि गोभः सो अवैः स वी॒रेभः स नृभि॑नो॑ वयो॑ धात् ॥ १२ ॥ इ॒दम् । अ॒र्म॑ । नम॑ । अ॒भि॒र्या॑ये॑ । य । पूर्वी । अनु॑ । अ॒ऽनोन॑वीति । बृहस्पति॑ । स । हि । गोर्भ । स । अवै । | । स । नृऽभि॑ । न॒ । वय॑ । धा॒त्॥ उद्गीथ० सम्मै वृहस्पतये इदम् यदुत्तम् अवर्म कृतवन्त वयम् नम स्तोत्र इविरन वा अभियाय अभ्र मेघे हन्तव्ये इन्तृत्वेन भवाय, निष्कृते य पूर्वी पूर्वकालीना यही वा स्तोतृमती अनु अनुपूर्वम् आनोनवौति आाभिमुल्यन मर्यादया वा अत्यर्थ स्तावत्यात्मानम् । दि यमादेव तस्मात् बृहम्पनि सशोभि स ण्व अश्वः स एव च वारेभि वीरे पुत्रै म प्रवचनृभि परिचारक मनुष्यैश्च सदियम् न अस्मभ्यम् वय अग्नम् धान् ददानु परिष्ट सद् ॥ १२ पेट० इदम् कृतवन्तम् अभवाय अन्तरिक्षय बृहस्पति बद्दी* धमाभिमुल्येन माममभूको २. अलिन् पितर मूको विशमध्यविशन मुको ४४ माहितजि क ५० नारित वि. ६. लीना मो. स्नापय मूको ८ "र',