एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू ४६, मं १० ] दशमं मण्डलम् ३४६३ द्यावा॑ । यम् । अ॒ग्निम् । पृथि॒वी इति॑ । जने॑ष्टाम् । आप॑ः । त्वष्टा॑। भृग॑वः । यम् । सह॑ ऽभिः । इ॒न्य॑म् । प्र॒थ॒मम् । मा॒त॒रिश्वा॑ । दे॒वाः । तत॒क्षुः । मन॑वे । यज॑त्रम् ॥ ९ ॥ उद्गीथ० यम् अग्निम् द्यावा पृथिवी जनिष्टाम् जनितवत्यौ, आपः च जनितवत्यः, त्वष्टा च जनितवान्, मृगवः च यम् सहोभिः बलैः जनितवन्तः तम् अग्निम् ईळेन्यम् स्तोतव्यम् प्रथमम् मुख्यम् मातरिश्वा वायुः देवाः चान्येऽपि सर्वे ततः कृतवन्तः समर्पितदन्त इत्यर्थः मनवे अधि- कृतसर्वमनुष्याय यजत्रम् यष्टव्यं यष्टारं वा देवानाम् ॥ ९ ॥ वेङ्कट० यम्' अग्निम् द्यावापृथिव्यौ अजनिष्टाम्, आपः त्वष्टा च प्रथमम् मातरिश्वा देवाः च अकुर्वन् मनवे राज्ञे यष्टव्यम् ॥ ९ ॥ यं त्वा॑ दे॒वा द॑धि॒रे ह॑व्य॒वा पुरु॒स्पृहो मानु॑पासो यज॑त्रम् | स याम॑न्न॒ग्ने स्तुव॒ते वयो॑ धा॒ाः प्रदे॑व॒यन् य॒शस॒ः सं हि पूर्वीः ॥ १० ॥ यम् । त्वा॒ । दे॒वाः । द॒धि॒रे । ह॒व्य॒ऽवाह॑म् । पु॒रु॒ऽस्पृह॑ः । मानु॑पासः । यज॑त्रम् | सः। याम॑न् । अ॒ग्ने॒ । स्त॒व॒ते । वय॑ः । धा॒ाः । प्र । दे॒व॒ऽयन् । य॒शस॑ः । सम् | हि । पू॒र्वीः ॥१०॥ उद्गीथ० यम् अग्निम् त्वा त्वाम् देवाः दधिरे धारितवन्तः स्थापितवन्तो यज्ञेषु हव्यवाहम् हविषां वोढारम् पुरुस्पृहः बहुरुपदः धर्मार्थकाममोक्षार्थविषयबहुप्रार्थना: मानुषासः मनुष्याश्च यजत्रम् यष्टव्यं यष्टारं वा देवानाम् सः त्वं हे अमे । यामन् यामनि देवान् प्रति गन्तरि यज्ञे स्तुवते तव स्तोत्रे मह्यं वत्सप्रये वयः अन्नम् धाः देहि प्र प्रकृष्टमित्यर्थः, यः देवयन् पुनरपि मद्यज्ञे देवान् यष्टुं कामयमानः समित्यर्थः, यशसः कीर्तीश्च पूर्वी: प्रथमा इत्यर्थः ॥ १॥ मृगवः बलै: स्तोतव्यम् > वेङ्कट० यम् स्वा देवाः दविरे हव्यवाहम् बहूनि प्रार्थयमाना मानुपाश्च यष्टव्यम्, 'सः गमने' अभे! स्तुवते "धनम् धेहि । प्रमोति त्वत्तो देवकाम बहूनि अन्नानि ॥ १० ॥ 'इति हमाह के प्रथमाध्याये द्वितीय वर्म [ ४७] 'सप्तगुराड्‌ गिरस ऋषिः । वैकुण्ठ इन्द्रो देवंता | त्रिष्टुप् छन्दः ॥ ज॒गृभ्मा ते॒ दक्षि॑णामिन्द्र॒ हस्तै वसूयवो॑ वसु॒पते॒ वसू॑नाम् । वि॒द्मा हि त्वा गोप॑तिं शूर॒ गोना॑म॒स्मभ्ये॑ चि॒त्रं वृष॑णं र॒यिं ददा॑ः ॥ १ ॥ विभ. भूको. १. नास्ति वि अ ५. मयज्ञो मूको. २. बलै मूको. ६-६. संग° वि. ३. "थंनिर्विषया: बटु° चिं'२. ७७. नदेहि वि भ. ४. नारित ८.८. चारित