पृष्ठम्:Rig Veda, Sanskrit, vol7.djvu/१२१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३५७२ ऋग्वेदे सभाप्ये [ अ ८५ अ २, ३ १९ तेन उद्गीथ घृतम् अमेव यदवस्य 'वायश्वसम्बन्धिन अने दीयमानम् घृतम् वर्धनम् वृद्धिकर भवनु, घृतम् भन्नम् बदनीय भरतु, धृतम् उ घृतमेव अम्य अमे मेदनम् पुष्टिकर भवतु | घृतेन आहुत "तर्पित अग्नि उर्विया उरादावहितातिशयार्थान्छाइस इयादश | त्रियावि शेषण तत् | उस्तरम् विस्तीर्णतर पिथे विविध विस्तीर्यंत सूर्य इव रोचते दाप्यते च सर्विराति घृवाशन घृतरसो वा ॥ २ ॥ । बेट० अम्प वध्र्यश्वस्य अग्ने वानम् 'घृतम् भवति । घृतम् अन्नम् मृतम् अग्ने मेदनम् | येनाप्ति पुष्टो भवति तम्मदुनम् । घृतेन आहुत अत्यन्तम् अनि विमधितो' भवति । सूर्य इव घ रोचते यम्मिन् सर्पिरासूयतेऽग्नाविति ॥ २ ॥ यत् ते॒ मनु॒र्यदनां॑ सु॒मि॒नः स॑म॒धे अ॑ग्ने॒ तवि॒दं ननो॑यः । मरेरच्छच॒ म गिरौं जु॒पस्च॒ स वाजे दर्पस हुद्द धाः ॥ ३ ॥ यत् । ने॒ । मनु॑ । यत् । अनीम् | सऽमित्र | समूऽ । अग्ने॒ । तत् । इ॒दम् | ननीय । स 1 रे॒वत् । गो॑च॒ । स । गरे । जुस | ज॑म् | दर्पू । स | इ॒ह । श्रये॑ । ||३|| उद्गीथ० ते तर अन "स्त्रभूतम् यत् अनीम् ज्याति तवान् हविर्भि, यत् च सुमित्र समीध, हे अने। मुख वा ज्वाराक्षणम् मनु समोसन्दीपि तद् इदम् अनाकम् 'नवीय नश्तर सद्योजातम्, सुमिग्र पुनरिद्वानी हविर्भिसन्दीपयामि इति शप । एतद् ज्ञात्वा यस्त्वमुगुण स त्वम् रवन् शोच अस्मभ्य दातव्यन धनेन धनवत् शाच धनम् अस्मभ्य ददद् दीप्यस्वेत्यर्थे । स एवम् रिस्तुती सम्मदीया नुफ्स्व सेवस्व शृणु । स एव त्वम् वानम् अहम् दर्द विदारय दद्दीत्यर्थ । स एव च स्त्रम् १० इह अस्मिन् यज्ञ लोके वा वर्तमानम्य अस्मभ्यम् ध्रुव यश धा दहि ॥ ३ ॥ येवट॰ यत् न्वदायम् अनाक्म्० रश्मिसद्धम् मनु समाध, यत् श्वायम् सुमिन, तन्नू, अने| इदम् नववर भवति । स व धनयुक्तम् मन्त्री स्तुची सनस्व, स्वशत्रुबरम् विदारय । मयि अञ्जम् घहि ॥ ३ ॥ स यमीतो व॑ध्य॒वः स॑म॒ीधे अ॑ग्ने॒ स इ॒दं जुपस । मन॑ः स्तुपा उ॒त भंगा तनूपा दान र॑स्व॒ याद ते॑ अ॒स्मे ।। ४ ।। यम् । म त । बजिऽअश्व | समूऽऽधे । अ॒ग्ने॒ । स | इ॒दम् | जुस् । स । न॒ । स्ति॒झ्या । उ॒त । म॒न | तनूऽपा | दानम् | रक्षस्त्र | यत् । इ॒दम् । ते॒ । अ॒स्म इति॑ ॥ त्रिभ ९ शोचन गोच मूका, वि श्र १३. नास्ति वि 39. नामित मूका "मथिवि

८-८ नवल वि: वीरता दि वि' : अन्य सावि १२ २ नास्ति वि ३ नास्ति रि ४४ नास्ति वि स्वभूनाय मानीव वि, सभूतायानीक विक्ष १० नास्ति मुका