पृष्ठम्:Rig Veda, Sanskrit, vol7.djvu/१२६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू ७०, मे १ ] दशमं मण्डलम् ३५७७ उद्गीथ० य अयम् अग्नि वयश्वस्य अर्थाय वृनहा शत्रूणा हन्ता सनकात् चिरम् प्रेद् प्रकर्पेण सन्दीपितो हविर्भ अस्माभि नमसा स्तुत्या उपवाक्य उपगम्य वक्तव्यश्वेत्यर्थ । स भय त्वं हे असे न अस्मान् अपामोन् 'जाम्यनिरेक्नाम, बालिशस्य वा समाननातीयस्य वा । विनामीन् विद्यमान पुनरस्तुतीनू ( या ४, २०) अपुनरुन स्तुतीनू उत वा अपि वा विविधपुनरुत्तस्तुतीन् वा । अथवा सनामीनू अविद्यमानबालिशस्तुतीन् उत वा विनामीन् अथवा अनामीनू तत्वतोऽन्वितया स्तुत्या विद्यमानवालिशस्तुतीन् विविधवालिशस्तुतीन् वा अविद्यमानसमानजातीयस्तुतीन् उत वा विजामीन् विद्यमानसमानजातीयस्तुतीनू विविधसमाननातीय- उन्द्रितॄन् स्तुतीन् वा । सर्वथाऽपि सुष्टुतान्द्रुष्टुतीन् वेत्यर्थं । शर्धत शर्धितॄन्' । 'ऋघु उम्दुने" । स्तुतिभिर्हविर्भिश्च क्लेदयितॄन् हतोतॄन् यष्टश्चेत्यर्थं, अभि तिठ ईप्सितमर्थं ददत् प्रतितिष्ठ हे वाध्यश्व | वध्यश्वस्तुत ॥ १२ ॥ अस्पदभिमुखो भवेत्यर्थं · १८ वेङ्कट० अयम् अग्नि वध्र्यश्वस्य शत्रुहा' चिरादारभ्य प्रकर्पेणेदो नमस्कारेण सह उपहतोतव्य । स त्वम् अस्माकम् अज्ञातीन् अपि वा विविधान् ज्ञातीन् अभि तिष्ठ हिंसत वाध्यश्व | इति ॥ १२ ॥ " इति अष्टमाष्टके द्वितीयाध्याये विंशो वर्ग १ ॥ [ ७० ] , "सुमित्रो वाध्यश्व ऋषि आमीसूक्तम् (= प्रथमाया इध्म समिद्धोऽग्निवां देवता, द्वितीयस्या मराशंस, तृतीयस्था इळ चतुर्थ्या बाई, पञ्चम्या देवीर पठ्या उपासानता, सप्तम्या दुग्यौ होतारौ प्रचेदसौ, अष्टम्या तिस्रो देव्य सरस्वतीळाभारत्य स्त्वष्टा, दशम्या वनस्पति, एकादश्या स्वाहाकृतय )| त्रिष्टुप् छन्द नवम्या इ॒मां मे॑ अग्ने स॒मिधः॑ जु॒पस्व॒ळस्प॒दे प्रति॑ हर्या घृ॒ताची॑म् । चमि॑न् पृथि॒व्याः सु॑दिन॒ले अहा॑मू॒र्ध्वो भ॑व सुक्रतो देवय॒ज्या ॥ १ ॥ इ॒माम् । मे॒ । अ॒ग्ने॒ । स॒म्ऽइध॑म् । जु॒ष॒रव॒ । इ॒ळ । प॒दे । प्रति॑ । ह॒र्य । घृ॒ताची॑म् । चमि॑न्।पृथि॒व्या । सु॒दि॒न॒ऽत्वे । अहा॑म् ऊ॒र्ध्व । म | सु॒क्तो॒ इति॑ सु॒ऽक्रतो । दे॒वऽय॒ज्या ॥ १ ॥ उद्गीध० उत्तर सूकम् 'इमा मे' इति एकादशचंम् भाभीदेवत वाध्यश्व सुमिग्रो ददर्श | इमाम् समिधम् म मम स्वभूताम् घृताचीम् घृतेन भत्रितां सद्गताम् भाज्याभ्यक्ताम् हे अमे ! जुषम्य सेवस्व भक्षयेत्यर्थ इळ पदे पृथिव्या अवयवभूते स्थाने उत्तरवेद्यान्ये, स्थित इति शेष तदर्थं च "प्रति हये कामयस्व वर्धन्दमणि वृद्धवरे स्थान महात्रेद्यालये व पृथिव्या अवयवभूते, स्थित इति शेष मुदिनवे शोभमदिनस्त्रे प्रधानयागदिवस इत्यर्थे, २. कम्पनिम् वि भ ३. बान्नीमूहो. ११. मोक्ता भूको, ७. उन्दे मूको 4.मूको मूहो. ५. सनोऽन्विषया मूको. ६. परिनून मूझे ११ ११ माहित भूको १२ १३ मूको. १० शी विभ ४. स्त्री 3. gr