पृष्ठम्:Rig Veda, Sanskrit, vol7.djvu/१२९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३५८- ऋग्वेदे सभाष्ये दे॒वी दि॒वो दु॑हि॒तरा॑ सु॒शि॒ल्पे उ॒षास॒ानक्त सदां नि योनौ॑नौ॑ । आ वो दे॒वास॑ उशती उ॒शन्त॑ उ॒रौ सदन्तु सुभगे उ॒पस्थे॑ ॥ ६ ॥ दे॒वी इति॑ । दि॒वः । द॒हि॒त्तरः॑रो॑ 1 स॒शि॒ये इति॑ सु॒ऽशि॒ये॑ । त॒त्रमा॒ानक्का॑ । स॒द॒त॒ता॒म् । नि । योनौ॑नौ॑ । आ 1 वा॒म् । दे॒वास॑ । उ॒श॒ती इति॑ । व॒शन्त॑ः । उ॒रौ । सी॑द॒न्तु॒ । सु॒भग॒ इति॑ सु॒ऽभँगे | उ॒पस्थे॑ ॥ उद्गीथ० देवी देव्यौ दि॒िवि जायमानत्वात् दिवः दुहितरा दुहिवरौ सुशिल्पे सुकर्माणौ उपसानका उपोराज्यौ भवत्यौ नि सत्ताम् निपोदताम् योनी बेदिल्याने निपपणे सत्यो वा युवाम् उशती! देवान् कामयमाने! सुभगे! देवामः देवाः उशन्तः प्रतिकामयन्तः उरौ विस्तीर्ण सौदन्तु उपविशन्तु उपस्थे युवयोः समीपस्थाने वेद्यारये ॥ ६ ॥ [ अ ८, अ २, व २२. घेङ्कट० देवो दिवः दुहितरी सुरूपे नक्तोषसौ नि-पीदवाम् स्थाने । आ सौदन्ड युवयोः देवाः हे कामयमाने ! कामयमानाः विस्तीर्ण स्थाने हे सुधने ! इति ॥ ६ ॥ ऊ॒र्ध्वो ग्रावा॑ बृ॒हद॒प्तिः समि॑द्धः प्रि॒या धाम॒न्यदि॑ते॒रु॒पस्थे॑ । पु॒रोहि॑तावृत्विजा य॒न्ने अ॒स्मिन् वि॒दुष्ट॑रा॒ द्रवि॑ण॒मा य॑जेथाम् ॥ ७ ॥ p 1 ऊ॒र्ध्वः । मावा॑ । बृ॒हत् ॥ अ॒ग्निः । सद॑द्धः । प्रि॒या । धामा॑नि । अदि॑तेः । उ॒पस्थे॑ । पु॒रःऽहि॑तौ । ऋ॒न्वि॑जा॒ा । य॒ज्ञे । अ॒स्मिन् । वि॒दुःऽन॑रा । द्रवि॑णम् । आ । यजेथाम् ॥ ७॥ उद्गोध० रुर्ध्वः उद्यतः सोमाभिप्रदाय प्रावा बृहत् मद्दत् सुट्वियर्थः, अभिः च कर्मार्थम् ममिदः सन्दीत कि प्रति समिः । उच्यते - प्रिया प्रियाणि अमेरिटानि, साहवनीया द्विस्थानामि अदिने वेडिलक्षणाया पृथिव्याः उपस्थे समीपस्थाने उपरि स्थितानि, प्रतीति शेषः। घेदिस्थेषु लाइवनीयादिस्थानेषु प्रियेषु समिद् इत्यर्थः । एतद् शात्वा हे पुरोहितौ (?) देवानां यजमानानां च ऋविजा ! च देव्यो !! होतारो! अग्निवायू ! यो अस्मिन्, भागापेति शेष: विदुटरा (1) विदूसरी (?) स्वस्याधिकारस्य यशावारी (?) द्रविणम् धनम् आयजेथाम् मर्यादया श्रुत्तम् अस्मभ्यम् ॥ ७॥ पेटः भावा भवति अभियवाय, बृहत् अभिः सममिदः प्रियाणि च धारकाणि पुत्र अदिनेः उपस्थे 'महानि। तदानीम् पुरोदिनी है ऋविज! देग्यो होतारो ! अस्मिन् यो मानमो धनम् था प्रयतम् ॥ ७॥ यं निस देवीवे॒हि॑िर॒दं वरी॑य॒ आ मदत चकृ॒मा स्य॒ोनम् । स॒नु॒ग्नय॒ज्ञं सुधि॑ता ह॒र्वीप दे॒वी घृ॒तप॑दी जुपन्त ॥ ८ ॥ 1. २. कमरध्दाने दि. ६. देश विदेशी जि. ९. डि. ३० नाहिन यि रचनावा: दि. ८.८ मारित्र.