पृष्ठम्:Rig Veda, Sanskrit, vol7.djvu/१३१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३५८० ऋग्वे सभाष्ये [ अ ८, अ५ व २० वन॑स्पते । र॒श॒नया॑ । नि॒ऽयूय॑ । 'दे॒वाना॑म् | पाथे॑ । उप॑ । ब॒क्षि॒ । वि॒द्वान् । स्वदा॑ति । दे॒व । कृ॒णव॑त् । ह॒वींषि॑ि | अन॑ताम् | यास॑पृथि॒ इति॑ । इव॑म् 1 मे॒ ॥ १० ॥ उद्गीथ० हे वनस्पते । वनस्पतिविकार यूप! रशनया रज्या नियूय बदूध्वा पाथ अन्नम् देवानाम् इन्द्रादीनाम् उप वक्षि उपवह प्रापय विद्वान् अस्मद्गतता सेवाधिकार वा आनन् भन्नानि कामयमानाथ देवान् यष्टुम् अस्मद्भक्ता वा यत स्वदाति आस्वादपति परया प्रीत्या भक्षयति सर्व देव, कृगवत् वृत्तवाश्च देवार्थं यनमान हवींषि | अवनाम् गच्छता च तवानुशया शृणुता चेत्यर्थं द्यावापृथिव्यौ हवम् आह्वानम् मे मम स्वभूतम् ॥ १० ॥ , वेङ्कट० वनस्पते | रशनया नियूय बद्ध्वा देवानाम् मन्त्रम् उप वह विद्वान् | स्वादयति च देव कृणोति हवींषि चनस्पति । अवनाम् द्यावापृथिव्यौ च हवम् मे इति ॥ १० ॥ आग्ने॑ वह॒ वरु॑णमि॒ष्टये॑ न॒ इन्द्रो॑ दि॒वो म॒रुतो॑ अ॒न्तरि॑क्षात् । सीद॑न्तु ब॒र्हिषि॑श्व॒ आ यज॑त्र॒ाः स्वाहा॑ दे॒वा अ॒मृता॑ मादयन्ताम् ॥ ११ ॥ आ । अ॒ग्ने १ व॒इ । वरु॑णम् । इ॒ष्ट्ये॑ । न॒ । इन्द्र॑म् | दि॒व । म॒रुत॑ । अ॒न्तरि॑क्षात् । सीद॑न्तु । व॒र्हि । निश्वे॑ । आ । यज॑त्रा | स्वाहा॑ । दे॒वा. । अ॒मृवा॑ । मा॒द॒य॒न्ता॒म् ॥ ११ ॥ 1 ६ उद्गीध० हे अमे आ वह वरुणम् इटये यागाय न अस्माकम् इन्द्रम् च दिव तथा मस्त च अन्तरिक्षात् भावह आाहूवाश्थ सन्त आ सौदह भागच्छन्तु यहि वेदिस्तरण प्रत्युपविष्टा विश्वे सर्वे यजना यष्टव्या | सच खाद्दा अमृता अमरणधर्माण मादयताम् हविया ॥ ११ ॥ · स्वाद्दाकृतय उत्तमप्रयानदेवा , चेङ्कट० आ वह अम! 'दहणम् यागाय अम्माकम् इन्द्रम् च दिव भरत च अतरिक्षात् । आ सौदन्तु बहिँ विश्वे देवा । स्वाहाकारेण देवा अमृता मादयन्ताम् इति ॥ ११ ॥ "इति अष्टमाष्टक द्वितीयाध्याय द्वाविंशो वर्ग • [ ७१ ] वृहस्पतिराद्विरस ऋषि | ज्ञान देवता त्रिष्टुप् छन्द नवमी जगतो" । बृह॑स्पते प्रथ॒मं वाचो अग्रं यत् प्रैर॑त नाम॒धेयं॒ दधा॑नाः । यदे॑षु॒ श्रेष्ठ॒ यद॑रि॒प्रमामी॑त् प्र॒णा दे॑षां॒ निहि॑तं॒ गुनिः ॥ १ ॥ २२ धूप निगम या (६७ ) द्व ३०३ माना जानाकामयमानश्च विका दियोन्यविि • प्रत्युवेर्ट विभ. वि ' वायोमयाग्मा हिं. ०१० मास्ति मूको माहित मूको पूर्ति सायणानुमारिणी . ४ घृण्वगं सुको ५ "भिव्या वि' भ ८ अदा को ९.९ वरुणाय नाश्म