पृष्ठम्:Rig Veda, Sanskrit, vol7.djvu/१३३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋग्वदे सभाष्ये [ अ अ २ व २३ अक्त 1 सतुपसतु स्थानीयाम् चाचम् व्याख्यानकाले शोधयन्त अर्थापरिज्ञानतुपम् अपनयन्त अकृषत कुर्वन्ति । विम् । सामर्थ्याद वागर्थज्ञान ससारसक्तुस्थानीयम् । अत्र तत्र समाजे यज्ञे वा ससाय समानख्याना तुल्यदर्शना समानशास्त्रपरिनिष्ठितज्ञाना यच्छास्त्र व्याख्यायते तस्यैव शास्त्रस्य अर्थत सम्यग् शातार इत्यर्थ सख्यानि जानते सखषु समानख्यानेषु तुरुयदर्शनेषु व्याख्यातृषु भवानि ज्ञानानि जानन्ति, यत भद्रा कल्याणी' एषाम् लक्ष्मी श्रीः कार्यकारण स्वरूपपरिज्ञानलक्षणा* निहता स्थापिता अधि उपरि वाचि वाच ॥ २ ॥ , ५५८४ घेवट० सक्तुम् इव दुधव शुर्पेण पुनन्त यन धीमन्त मनसा प्रज्ञायुक्तेन वाचम् अक्षतम् आवि कुर्वन्ति प्रकृतित प्रत्ययतश्च । अन काल दाचा बद्धसख्या तस्या वाच संख्यानि जानन्ति लक्ष्मी एषाम् वानि निहिता, यो पश्या- वाक्प्रयुतान् अभ्युदयान् लभन्ते | कल्याणी मोऽर्थज्ञाना* वाचीति ॥ २ ॥ य॒ज्ञेन॑ वा॒ाचः प॑ह॒वीय॑माय॒न्॒ तामन्त॑वन्द॒न्नृपि॑षु॒ प्रवि॑ष्टाम् । तामा॒भृत्या॒ व्य॑दधुः पुरु॒वा तां स॒प्त रे॒भा अ॒भि सं न॑वन्ते ॥ ३ ॥ य॒ज्ञेन॑ । वा॒ाच । प॒द॒ऽनीय॑म् । आ॒य॒न् । ताम् । अनु॑ । अ॒न्द॒न् । ऋषि॑षु । प्रऽवि॑ष्टम् । ताम् । आ॒ऽमृत्य॑ । वि । अ॒द॒धु । पुत्रा | ताम् । स॒प्त | रेभा । अ॒भि । सम् | न॒जन्ते॒ ॥३॥ उद्गीथ० यज्ञेन हेतुना ज्ञानार्थया' वाचा ऋग्यजुस्सामादिलक्षणया यज्ञ कर्त्तव्य इत्यनेन कारणे नेत्यर्थः वाच ऋग्यजुस्सामादिलक्षणाया अर्थापरिज्ञानने स्कृष्टकल्पाया पदवीयम् पद्मति म् आयन् अनुगतवन्तो मनुष्या अधिकृता । अनुगम्य च ताम् वाचम् ऋषिभि विज्ञातार्थाम् अनु अविन्दन् अन्वेषमाणा लब्धयन्त ऋऋविषु मन्त्ररक्षु वसिष्ठादिपु प्रविष्टाम् अवस्थिता मित्यर्थं । टन्ध्या च ऋपय सदयं ध्रुवा तामू विज्ञाताथां वाचम् आभृय निहितवन्त पुछना बहुपु यज्ञेषु । ताम्र वाच विज्ञाताथम् मप्त कर्मानुष्ठानाय यज्ञ सदा सर्पणशीला रेमा स्वोवार यजमानादय अभि मम् नवते भाभिमुल्येन सस्तुवन्ति तया विज्ञावार्थपा कर्म कुन्तीत्यर्थ | ण्व घ "विज्ञाताथांया चाच. १० विज्ञानमय स्तूपते ॥ ३ ॥ पेट० दशम् कुषणा धीरा अभ्यायन । लाम् भायाश्यामामु आहृत्य वि अदधुः स्तुतिद्वारेण वाचः पदवीयम आयन् पदम थातस्य पन्या पदवीय | मार्गम् अनु अविन्दन ऋषिषु प्रविटाम् । ताम् आमृय" बहुपु देशेषु वि भदभुः सर्वाग्मनुप्यान् | साम् सप्त एन्दामि अभि सम् गच्छन्ति । देमा हिम इति ॥ R पक्षिण । मुझे २ पावैवरण हो ३ या (४०) माध्य "रिज्ञानो ५ो ● मू १००१०. तारेवा विट वा शिक्ष 11. WIE ft. 1 *ET! ft. ४ ९ "ज्ञान वि'. या मुझे