पृष्ठम्:Rig Veda, Sanskrit, vol7.djvu/१४५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋग्वेदे सभाध्ये [ अ अ ३, २ प्रकर्पेणोपगतवती 'घात्रादीन, इन्द्रादिपु देवेषु निक्षिप्तवतीत्यर्थ । मार्ताण्डम् नाम पुत्रम् परा आग्यत् पराक्षिप्तवती । श्रयाणा लोकाना तापाय पृथद् निरूपितवतीत्यर्थ ॥ ८ ॥ बहु० अा अदिते. भवन्ति, भदित ये जाता घरीरात् । तेषु सप्तभिः देवान् उप अगच्छन् । अथाष्टमम् मा परा आस्यतू आदित्यम् ॥ ८ ॥ भस्योत्तरा भूयसे निर्वचनायेति । स॒प्तमि॑ः पु॒त्रैरदि॑ति॒रुप॒ त् पूयँ युगम् । प्र॒जायें] मृत्य त्वा॒ पुन॑र्मात॒ण्डमाभ॑रत् ॥ ९ ॥ स॒प्तऽभि॑ । पु॒त्रै । अदि॑ति । उप॑ । प्र ए॒त् । पू॒र्व्यम् । यु॒गम् । प्र॒ऽजाये॑ । मृ॒त्यने॑ । त्वा॒त् । पुन॑ । माण्डम् । आ । अ॒भरत् ॥ ९ ॥ उद्गीथ सप्तभि पुनै धावादिभि सह, मार्ताण्ड गृहीत्वेति शेष | अदिति उप प्र ऐन् प्रकर्पेण उपगतवती मनाना सगांर्थ स्थित्यर्थं च पूर्व्यम् गुगम् पूर्वकाएम् सृष्टिकाले स्थिति- काले घेत्यर्थ । प्रचायें पष्ठायें चतुर्थी माया मृत्यवे मरणाय प्रत्यार्थमित्यर्थः, त्वशब्दपर्यायोऽस्वच्छब्द । लन् एकम् मार्ताण्डम् नाम सूर्यम् पुन आ अमरत् पश्चादाहृतवती सृष्टिस्थित्यनन्तरं प्रजोपसहाराय निरूपितवतीत्यर्थं ॥ ९ ॥ घेट० सप्तनि पुत्र सह अदिति उप प्र ऐतू पूर्व्यम् युगम् अधाष्टम विवस्वन्त प्रजननाय मरणाय च तम् पुन मार्ताण्डम् आ-हृतवती मृताद् व्यूदादण्डानातो मार्ताण्ड । 'तस्यै ब्यूद्धमाण्डमचायत' ( ते ६.५,६,१ ) इत्यादिकमध्वर्युग्राह्मणमिति ॥ ९ ॥ ५ " इति अष्टमाष्टके तृतीयाध्याये द्वितीयो वर्ग " ॥ [ ७३ ] "गौरिवीति शाक्त्य ऋषि | इन्द्रो देवता ग्रिष्टुप् छन्द * ॥ जनि॑ष्ठा उ॒ग्रः सह॑से तु॒राय॑ म॒न्द्र ओजि॑ष्ठो बहुलाभि॑मानः । अर्घुन्निन्द्रं॑ म॒रुत॑श्च॒दत्रं याता यद्वी॒रं धन॒द्वने॑ष्टा ॥ १ ॥ जनि॑ष्ठा । उ॒म्र 1 सह॑से॒ । त॒रा । म॒न्द्र | ओजि॑ष्ठ । बहुल्ऽस॑भिमान । अर्धन् । इन्द्र॑म् । म॒रुत॑ । चि॒त् । अत्र॑ । मा॒ाता | यत् । वी॒रम् । द॒धन॑त् । धन॑ष्ठा ॥ १ ॥ उधरं मूकं 'अनिष्ठा उम्र' इति एकादश शक्तिदुग्रो मौरिवीतिर्ददर्श | 'मातेश्या- देयनयाया' प्रारम्भ कियते अर्धस्थ मुखप्रतिशयर्थम् । यदिस्यत्र रिम्पत्ययो घा कार्य, 1 1 " प्रशनाय वि ११. ५०५० माहित मूको मूको २२. मानव वि . ३ ६. ६००० देय्याच्या प्रा.बि.देम्या मि. भूको. • यो हो.