पृष्ठम्:Rig Veda, Sanskrit, vol7.djvu/१५२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू७४, मं १ ] दशमं मण्डलम् एवं स्वम् । अथवा सबैश्वर्यत्वात् सव इन्द्रस्य सर्वात्मभाविन सदा भाकृष्यत इति । जगदेतो लोकानुप्रहार्थं वाथुरज्जुभि बेट० पक्षिण मुफ्धना उप सेदु इन्द्रम् प्रिययशा ऋ7यः पाचमाना मंधाम् | अप रुर्णुहि अन्धकारम् पूरय धरान, मुमुग्धि अरमार सन्धिमा पर अज्ञानेन 'यसान् इति ॥ ११ ॥ " इति अष्टमाष्टकं तृतीयाध्याये चतुर्थी वर्ग * ॥ यायुना रज्जुभूसेन सविनुमंण्डल आकर्पेत्यर्थं ॥ ११ ॥ [ ७४ ] "गौरिवीति शक्तिय ऋषि | इन्द्रो देवता । त्रिभुप् छन्द त्रसू॑नां वा चरु॑प॒ इय॑क्षन् पि॒या वा॑ य॒न्ने॑र्वा॒ रोद॑स्योः । अवि॑न्तो वा॒ा ये र॑यि॒मन्त॑ः स॒ात वनुं वा ये सुश्रुर्ण सुश्रुतो धुः ॥ १ ॥ वसू॑नाम् । आ॒ । च॒कृ॒षे॒ । इय॑क्षन् । धि॒या । वा । य॒ज्ञे । वा॒ा । रोद॑स्यो । अन्तः । वा । र॒यि॒ऽमन्त॑ । स॒तौ । व॒नुम् । वा॒ा । ये । स॒ऽश्रुण॑म् | सु॒ऽथुन॑ । धुरिति॒धु ॥ . उद्गीथ० उत्तरं सूहम् 'वस्नो वा' इति पड़चम् पेन्द्र शाक्त्यो गोरियोतिदर्श | अत्रेतिहासमाचक्षते ब्राह्मणपरिपठित (सु. ऐसा २२१-२२ - इन्द्र किमिक निष्केवटय शस्यम् असाधारण ममास्नु इन्यप्रवीत् देवान् । ते ठमूचु. – अस्माकमपि अग्र भागोऽस्तु इति । स त भाग नानुशातवान् । समैव सति ते देवा इन्द्रस्य भार्या मिया भासद नामाश्र्वन् – अम्माक भागे निष्केवरये भावयेन्द्रमिति | सावीत् - शनाविन्द्रमुक्त्वा प्रातर्न प्रतिवदयामीति । सा स्वेव प्रतिज्ञाय सूतस्याद्यामि ऋग्भि पञ्चभि रात्रायुक्त्वा भन्यथा देवान् प्रात प्रत्युवाचेति । वसूनाम् चा वाशब्द ऽम्र चार्थे । वसूना च चशब्दध्रुतिसामर्थ्यात्, अन्येषां च देवानामिति शेष चणे अत्यर्थ सदा करोषि त्वम् । किम् । सामर्थ्यात् स्तुतिभाग इविभांग घेति शेप । इयक्षन् यष्टुमिच्छन् देवान् पूनयितुमिच्छन् । केन धिया वा धी प्रज्ञा | तज्जन्यत्वाद् भन तच्छन्दैन स्तुतिरुच्यते, 'इर्मा ते घिय प्रभरे महो महीम्' ( ऋ १,१०२,१ ) इति यथा । स्तुत्या यज्ञ वा यज्ञैश्च रोदस्यो द्यावाष्टथिग्योर्मध्ये तव भृत्यत्वेन वर्तमानानामिति शेप | ये बहवादयो देवा अवंत वा भरणवन्तश्च अनुगममा रयिमत च धनवन्त ईश्वरा इत्यर्थ सातौ यजमानानाम् वा वस्वादय सुथुणम् सुष्ठु ● 7 ईप्सितार्थप्रदानेच, महत्ता" इति शेप, वनुम् वा चननीय श्रवणीयम् सुश्रुत सुष्ठु च श्रोतार धु धारयन्ति, स्वकर्णेषु शृण्वन्तीत्यर्थं । तेषा बस्वादि- देवाना स्तुतिभाग हविभाग च सदा त्व करोपीति सम्बन्ध कार्य ॥ 2 ॥ बेट० धनान्युद्दिश्य चा आकृष्यते वसूनि दातुमिच्छन् कर्मार्थम् वा । युद्धादिक कर्म । यज्ञार्थम् मा 11. मास्ति त्रि भ', बबद्धानिति वि. वि, श्वा वि अ ५ नास्ति मूको यस्य (यत वि* क्ष) सूक्त मूको. वि अ. २२. नास्ति मूको ६ नाम बवन् मूको. ९ अणु विभ, भण• वि. ३ "पठि वि ७. भोगे मूको १० " जैन मूको ४ देवा ८ सूक्तस्य